________________
२९०
अष्टसहस्रीतात्पर्यविवरणम् स्थास्नोः स्वभावान्तरानपेक्षणमुक्तं, विस्रसापरिणामिनः कारणान्तरानपेक्षोत्पादादित्रयव्यवस्थानात्तद्विशेषे एव हेतुव्यापारोपगमात् । यतश्चैवं पर्यायार्थिकनयादेशात्प्रतिक्षणमनन्तपर्यायः क्रमेणाविच्छिन्नान्वयसन्ततिरर्थः प्रतीयते ।
_[सर्वपदार्थाः उत्पादव्ययध्रौव्यात्मकाः सन्तीति प्रतिपादनम्] (भा०) तस्मादयमुत्पित्सुरेव विनश्यति जीवादिः, पूर्वदुःखादिपर्यायविनाशाजहद्वृत्तित्वात्तदुत्तरसुखादिपर्यायोत्पादस्य । (भा०) नश्वर एव तिष्ठति कथञ्चिदस्थास्नो शानुपपत्तेरश्वविषाणवत् सद्रव्यचेतनत्वादिना । (भा०) स्थास्नुरेवोत्पद्यते ।
सर्वथाप्यस्थास्नोः कदाचिदुत्पादायोगात्तद्वत् । ततः प्रतिक्षणं त्रिलक्षणं सर्वम् उत्पादव्ययध्रौव्ययुक्तं सद् इति वचनात् [तत्त्वार्थसूत्रम्-५.३०] । [बौद्धः पृच्छति यत् जीवादेः पदार्थाद् उत्पादादयोऽभिन्ना भिन्ना वा ? उभयत्र दोषारोपणम्]
नन्वेवं स्थित्यादयो जीवादेर्वस्तुनो यद्यभिन्नास्तदा स्थितिरेवोत्पत्तिविनाशौ, विनाश एव स्थित्युत्पत्ती, उत्पत्तिरेव विनाशावस्थाने इति प्राप्तम्, एकस्मादभिन्नानां स्थित्यादीनां भेदविरोधात् । तथा च कथं त्रिलक्षणता स्यात् ? अथ भिन्नास्तर्हि प्रत्येकं स्थित्यादीनां त्रिलक्षणत्वप्रसङ्गः, सत्त्वात्, अन्यथा तदसत्त्वापत्तेः । तथा चानवस्थानान्न समीहितसिद्धिरिति कश्चित, सोऽप्यनालोचितपदार्थस्वभावः, पक्षद्वयस्यापि कथञ्चिदिष्टत्वात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् विनाशयोः कारणानपेक्षत्वे व्यवस्थितेः स्थितेरपि तत्त्वेन स्वाभाविकत्वं युक्तम्, क्वाचिकत्वस्येव कादाचित्कत्वस्य स्वभावनियतत्वादिति भावः । ननु एवमुत्पादादित्रयस्य कारणानपेक्षत्वे घटोत्पादाद्यर्थे दण्डग्रहणादौ प्रवृत्तिर्न स्यादिति आशङ्कायां आह-तद्विशेष एवेति इत्थं चोत्पादस्य प्रायोगिकवैश्रसिकभेदेन द्विविधत्वाद द्वितीये हेत्वनपेक्षायामपि प्रथमे तदपेक्षाध्रौव्यान्न प्रवृत्त्युच्छेद इति भावः । एतच्चोत्पादद्वैविध्यं
T'उप्पाओ दुविअप्पो पओगजणिओ अ वीससा च [३.३२] इत्यादिग्रन्थेन भगवता
१. उत्पादो द्विर्विकल्पः प्रयोगजनितश्च विस्रसा च । (सम्मति०)