________________
प्रथमो भागः [परि०१-का. ११]
२९१
[जैनाचार्याः जीवादेः पदार्थाद् उत्पादयः कथञ्चित् अभिन्ना, भिन्ना चेति मन्यन्ते] तत्र तद्वतः कथञ्चिदभेदोपगमे स्थित्यादीनां । (भा०) स्थितिरेवोत्पद्यते । सामर्थ्याद्विनश्यति च । (भा०) विनाश एव तिष्ठति । सामर्थ्यादुत्पद्यते च । (भा०) उत्पत्तिरेव नश्यति ।
सामर्थ्यात्तिष्ठतीति च ज्ञायते, त्रिलक्षणाज्जीवादिपदार्थादभिन्नानां स्थित्यादीनां विलक्षणत्वसिद्धेः ।
एतेनैव ततस्तेषां भेदोपगमेऽपि प्रत्येकं त्रिलक्षणत्वसिद्धिरुक्ता । न चैवमनवस्था, सर्वथा भेदपक्षे तत्प्रसक्तेः, स्याद्वादपक्षे तु तदसम्भवात् । येन हि स्वभावेन त्रिलक्षणात्तत्त्वादभिन्नाः स्थित्यादयस्तेन प्रत्येकं त्रिलक्षणाः, पर्यायार्पणात्परस्परं तद्वतश्च भिन्ना अपीष्यन्ते, तथा प्रतीतेर्बाधकासम्भवात् । ततो निरवद्यमिदं प्रतिक्षणं त्रिलक्षणं सर्वमिति । एतेन कालत्रयापेक्षयापि त्रिलक्षणमुपदर्शितं,
अष्टसहस्त्रीतात्पर्यविवरणम्
-
सम्मतिकारेणापि भणितमिति नास्मत्सम्प्रदायप्रतिकूलेयं कल्पनेति बोध्यम् । एवं सति कालादिहेतुपञ्चकसामग्र्याः कार्योत्पत्तिमात्रनियतत्वभङ्गेनापसिद्धान्तभीस्तु गौणमुख्यभावेन तदभङ्गाद् वारणीया, उक्तद्वैविध्यस्य प्रयोगविश्रसाप्राधान्येनैव व्यवस्थितेरिति दिग् । तत्र तयोः पक्षयोर्मध्ये, तद्वतः=स्थित्यादिमतः सकाशात्, सामर्थ्यात्= उत्पद्यमानादिद्रव्याभेदसामर्थ्यात् । त्रिलक्षणादिति स्थित्यादौ स्वाभिन्नद्रव्यगतोत्पत्त्यादेर(व्य)भिचारे दोषाभावादित्यर्थः । एतेनैव स्थित्यादौ द्रव्यार्थतयोत्पत्त्यादिव्युत्पादनेनैव, स्याद्वादपक्षे तु तत्र भेदेऽप्यभेदाविरोधादित्यर्थः । येन हीति द्रव्यार्थतयाऽभिन्नाः स्थित्यादयस्वैलक्षण्यं स्वीकुर्वन्त्येव, पर्यायार्थतया तु लक्षणमात्रेण भिद्यन्त एवेति भावः । प्रतिक्षणमिति एकत्रापि क्षणे एकत्र वस्तुनि रूपभेदेन त्रयाविरोधाद्वैश्रसिकानां चोत्पादादीनां प्रतिक्षणमनुपरमादिति भावः । कालभेदेन तु शुद्धैकपर्यायावच्छेदेनापि तदुपपद्यत इत्याह-एतेनेति ।