SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रथमो भाग: [परि०१-का० ११] २८९ तत्प्रतिक्षेपः श्रेयान्, यतः सम्बन्ध्यन्तरापेक्षया सकृदसकृच्च सन्तानान्तर-भावस्वभावभेदाः परस्परं व्यावृत्ता न भवेयुः । (भा० ) तदेवं प्रतिक्षणमनन्तपर्यायाः प्रत्येकमर्थसार्थाः । न पुनरेकस्वभावा एव भावाः क्षणमात्रस्थितयः, अन्वयस्यानारतमविच्छेदात् । (भा०) क्रमशोऽपि विच्छेदेऽर्थक्रियानुपपत्तेः स्वयमसतस्तत्त्वतः क्वचिदुपकारितानुपपत्तेः कुतः कस्यात्मलाभ: स्यात् ? कथञ्चिदविच्छेदे पुनः स सुघट एव । (भा०) कारणस्य स्वकार्यात्मना भवतः प्रतिक्षेपायोगात् स्वभावान्तरानपेक्षणवत् । [अर्थपर्यायापेक्षयोत्पादव्ययध्रौव्यात्मिकासु तिसृसु अवस्थासु हेतुव्यापारो नास्ति] स्वयमुत्पित्सोरपि स्वभावान्तरापेक्षणे विनश्वरस्यापि तदपेक्षणप्रसङ्गात् । एतेन - अष्टसहस्रीतात्पर्यविवरणम् रूपं कारणपारतन्त्र्यं कार्ये सर्वसिद्धमेवाकस्माद्भावनिरासस्येत्थमेवोपपादनात्, स्वभाववादे पूर्वोत्तरक्षणानामेव हेतुहेतुमद्भावेन कारणान्तरनिरासेऽपि तेषां मिथोऽवध्यवधिमद्भावेन नैयत्याक्षतेस्त्रुट्यदेकान्ते स्वभावशब्दार्थस्यैवानुपपत्तिरिति पुनरन्यदेतत् । सन्तानान्तरभावस्वभावभेदा इति सन्तानान्तरभावस्य घटपटादिरूपस्य स्वभावभेदाः=क्षणिकनित्यापेक्षया नित्यानित्यादिरूपाः । स सुघट एवेति सुवर्णं कुण्डलीभूतं मृद् घटीभूतेत्यादिप्रत्ययादविच्छिन्नद्रव्यस्यैव कार्थीभावसिद्धेः, अन्यथा च्चिप्रत्ययार्थस्यैवाघटनादिति भावः । ननु कारणस्य प्राक्कालवृत्तितयैवापेक्षणात् कथमविच्छिन्नस्य कार्याभाव इत्याशङ्कायां दृष्टान्तमाह-स्वभावान्तरानपेक्षणवदिति येन नयेन स्वभावान्तरानपेक्षणं तेन नयेनाविच्छिन्नस्य कारणस्य कार्यतां स्वीकुर्वतः परित्यागायोग इत्यर्थः । (शङ्का) स को वा नय इति चेत्, इमे ब्रूमहे, नाशस्येवोत्पादस्य निर्हेतुकत्ववादी शुद्धपर्यायार्थिक एव, तदाह-उत्पित्सोरपीति हेतुं विनैव वस्तुनो विनाशशीलत्वे हेतुं विनैवोत्पादशीलत्वं न्याय्यम्, तत्र सौगतानामर्द्धजरतीयाश्रयणस्यायुक्तत्वादिति भावः । स्थितावप्येनं न्यायमतिदिशति-एतेनेति वस्तुन उत्पाद
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy