________________
२८८
अष्टसहस्त्रीतात्पर्यविवरणम्
[विज्ञानाद्वैतवादेऽपि चतुर्धा सम्बन्धः सिद्ध्यति इति प्रतिपादयन्ति जैनाचार्याः]
संवित्तदाकारयोर्द्रव्यादिप्रत्यासत्तिचतुष्टयस्यापि भावात्परस्परं पारतन्त्र्यसिद्धेः । सिद्धस्य संविदाकारस्य संवित्परतन्त्रतानिष्टौ संविदभावेऽपि भावप्रसङ्गात्, संविदो वा स्वाकारपरतन्त्रतानुपगमे निराकारसंविदनुषङ्गात्, तथोपगमेऽपि संविदो वेद्याकारविवेकपरतन्त्रतानभिमनने वेद्याकारात्मताप्रसङ्गात्, सर्वथा सम्बन्धाभावस्य च भावपरतन्त्रत्वानङ्गीकरणे स्वतन्त्रस्याभावरूपत्वविरोधात् कुतस्तद्व्यवस्था ? । तदयं कस्यचित्सिद्धस्यासिद्धस्य वा परतन्त्रतामुपलभ्य सर्वत्र सिद्धेऽसिद्धे वा का परतन्त्रतेति ब्रुवाणः कथं न परतन्त्रः ? ।
[कार्यकारणयोः परतन्त्रतानभ्युपगमे दोषानाहुराचार्याः]
कस्यचिदसिद्धस्यापि कार्यात्मनः कारणपरतन्त्रतोपपत्तेरन्यथा कारणाभावेऽपि कार्योत्पत्तेर्निवारणायोगात् ।
( भा० ) कुतश्चित्कस्यचिदनुत्पत्तौ शश्वत्सत्त्वप्रसङ्गात्, 'सदकारणवन्नित्यम्' इति वचनात् संवृत्या पारतन्त्र्योपगमेऽपि तद्दोषानतिवृत्तेः संवृतेर्मृषारूपत्वात् ।
तत्त्वतोऽपि क्वचित्पारतन्त्र्येष्टौ सिद्धस्तात्त्विकः सम्बन्ध:, इति न
अष्टसहस्त्रीतात्पर्यविवरणम्
भ्युपगम्यत्वे सिद्धमन्यत्रापि द्रव्यादिसम्बन्धेनेति भावः । सर्वथा सम्बन्धाभावस्य चेति तथा च परमाणूनां निरन्तरोत्पत्तिरेव द्रव्यादिप्रत्यासत्तिर्ज्ञानस्य चानीलाद्याकारव्यावृत्ततयोत्पत्तिरिति निरस्तम्, पारतन्त्र्यभिया सम्बन्धं निराकुर्वतोऽसम्बन्धाभावमाद्रियमाणस्याभावस्य भावपरतन्त्रतया तदनिवृत्तेर्वक्रकल्पनादोषस्य परमाधिक्यात् । तदयं कस्यचिदिति क्वचित्परतन्त्रतानुपलम्भे सर्वत्र परतन्त्रतानिषेधस्य कर्त्तुमशक्यत्वादभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वादिति भावः । परतन्त्रः = परवशः, कस्यचिदसिद्धस्यापीति तथा च यथा कार्यस्य कारणपरतन्त्रत्वं, तथा सर्वस्य वस्तुनः सम्बन्धमुखेन सम्बन्ध्यन्तरपरतन्त्रत्वमविरुद्धमिति भावः । ननु कार्ये न कारणपारतन्त्र्यं तस्य स्वरसत एवोत्पत्तिशीलत्वात्, किन्तु कार्यत्वव्यवहार इति सांवृतमेव तदिति आशङ्कायाम् आह - संवृत्येति । तद्दोषानतिवृतेः वस्तुतः कारणानपेक्षत्वे कार्यस्य नित्यं सत्त्वमसत्त्वं वेति प्रसङ्गस्य दुर्वारत्वादिति भावः । तत्त्वतोऽपीति एकत्र मृषारूपस्यान्यत्र सत्यत्वनियमादित्यर्थः । वस्तुतोऽवधितया नियतत्व