________________
२८७
प्रथमो भागः [परि०१-का. ११]
पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता । तस्मात्सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः ॥ [
इत्यादिवचनान्न कस्यचित्सम्बन्ध्यन्तराणि स्वभावभेदनिबन्धनानि सन्तीति चेत्, न ।
[जैनाचार्याः द्रव्यक्षेत्रकालभावप्रत्यासत्तिलक्षणं चतुर्विधसम्बन्धं साधयन्ति] द्रव्यक्षेत्रकालभावप्रत्यासत्तिलक्षणस्य सम्बन्धस्य निराकर्तुमशक्तेः ।
(भा० ) न हि कस्यचित्केनचित्साक्षात्परम्परया वा सम्बन्धो नास्तीति, निरुपाख्यत्वप्रसङ्गात् ।
गुणगुणिनोः पर्यायतद्वतोश्च साक्षादविष्वग्भावाख्यसमवायासत्त्वे स्वतन्त्रस्य गुणस्य पर्यायस्य वासत्त्वप्रसङ्गात् सकलगुणपर्यायरहितस्य द्रव्यस्याप्यसत्त्वापत्तिरिति तयोनिरुपाख्यत्वम् । गुणानां पर्यायाणां च परस्परं स्वाश्रयैकद्रव्यसमवायसम्बन्धाभावेऽप्यनेन निरुपाख्यत्वं प्रतिपादितम् । चक्षुरूपयोः परम्परया क्षेत्रप्रत्यासत्तेरसत्त्वे योग्यदेशेऽप्ययोग्यदेशवद्रूपे चक्षुर्ज्ञानं न जनयेत् । ततस्तद्ग्राहकानुमानासत्त्वादसत्त्वप्रसङ्गो, रूपस्यापि चेन्द्रियप्रत्यक्षासत्त्वादसत्त्वप्रसक्तिः, इत्युभयोनिरुपाख्यत्वम् । तथा कारणकार्यपरिणामयोः कालप्रत्यासत्तेरसत्त्वेऽनभिमतकालयोरिवाभिमतकालयोरपि कार्यकारणभावासत्त्वादुभयोनिरुपाख्यततपत्तिः । तथा व्याप्तिव्यवहारकालवर्तिनो—मादिलिङ्गाग्न्यादिलिङ्गिनोर्भावप्रत्यासत्यसत्त्वे क्वचित्पावकादिलिङ्गिनि ततोऽनुमानायोगादनुमानानुमेययोरसत्त्वप्रसङ्गान्निरुपाख्यत्वप्रसङ्गः । किं बहुना ? संवेदनस्य कस्यचित्केनचिवद्याद्याकारेण प्रत्यासत्तेरसत्त्वे तदुभयोरसत्त्वान्निरुपाख्यत्वम् । तत्प्रत्यासत्तिसद्भावे वा सिद्धश्चतुर्धापि सम्बन्धः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सर्वथाऽसम्बन्धेन स्वभावभेदस्यासम्भवान्न कस्यचित्सम्बन्ध्यन्तराणि स्वभावभेदनिबन्धनानि सन्ति, असतः स्वभावभेदस्य कर्तुमशक्यत्वादित्यन्वयः । प्रामाणिकत्वाद् द्रव्यादिकृतसम्बन्धः पराकर्तुमशक्य इत्याशय्य समाधत्ते-न द्रव्येत्यादिना । स्वयं प्रमाणेन सम्बन्धसिद्धिमङ्गीकृत्य परमुखेन तमभ्युपगमयति-किं बहुनेति तथा च साकारज्ञानवादे विषयविषयिभावसम्बन्धस्य निराकारज्ञानवादेऽपि तन्निराकरणाकारसम्बन्धस्यावश्या