________________
अष्टसहस्त्रीतात्पर्यविवरणम्
( भा० ) प्रतिपुरुषं विषयस्वभावभेदो वा सामग्रीसम्बन्धभेदात् ।
क्वचिदेकत्रार्थे दूरस्थपुरुषस्यान्यो हि दूरे देशसामग्रीसम्बन्धोऽन्यश्चासन्नदेशसामग्रीसम्बन्धः, इति दूरासन्नानामेकत्र वस्तुन्युपनिबद्धनानादर्शनानां पुरुषाणां निर्भासभेदात्तद्विषयस्य वस्तुनोऽपि स्वभावभेदोऽस्तु विशेषाभावात्, करणसामग्रीभेदवद्दूरादिदेशसामग्रीसम्बन्धभेदस्यापि विषयस्वभावभेदमन्तरेणानुपपत्तेः । ततोऽन्तर्बहिश्च स्वभावभेदैकान्तसिद्धेर्न क्वचिदेकत्वव्यवस्था ।
२८६
( भा० ) अन्यथा
निर्भासभेदेऽपि कस्यचिदेकरूपतोपगमे,
( भा० ) न केवलं रूपादेरभेदः, किं तर्हि ?
(भा०) कस्यचित्क्रमशः सम्बन्ध्यन्तरोपनिपातोऽपि स्वभावं न भेदयेत् । ततः क्रमवन्त्यपि कार्याणि तत्स्वभावभेदं नानुमापयेयुः ।
क्रमशः सुखादिकार्यभेदस्य साधनधर्मस्य क्वचिदेकत्र समानसम्बन्धोपनीतनिर्भासभेदेन व्यभिचारात् । न चैवं शक्यमभ्युपगन्तुम् ।
( भा० ) ततो यावन्ति सम्बन्ध्यन्तराणि तावन्तः प्रत्येकं भावस्वभावभेदाः परस्परव्यावृत्ताः
सह क्रमेण च प्रतिपत्तव्याः ।
[बौद्धः पदार्थेषु सर्वथा सम्बन्धं न मन्यते]
ननु च सर्वथा सम्बन्धासम्भवाद्भावानां पारतन्त्र्यानुपपत्तेः
अष्टसहस्त्रीतात्पर्यविवरणम्
व्यवस्थार्थः । निर्भासभेदेऽप्येकत्वोपगमे बाधकमाह भाष्यकृत् - अन्यथेति । क्रमश इति । एवं हि क्रमिकनानाकार्यकरणैकस्वभावोऽनुगृहीतो भवति । वस्तुत एवं नानैकस्वभावशबलतैव सिद्ध्यति, अन्यथैकस्वभाववपुषि नानाकार्यकरणानुप्रवेशे एककार्यकारणवेलायां गलेपादिकया नानाकार्योपनयनप्रसङ्गादित्यालोच्याह-न चैवं शक्यमभ्युपगन्तुमित्यादिना । बौद्धः शङ्कते-ननु चेति भावानां पारतन्त्र्यानुपपत्तेः क्षणिकत्वेन परापेक्षाया अघटनात्