________________
प्रथमो भागः [परि० १-का. ११]
२८५ (भा०) तद्वतस्तेभ्यो व्यावृत्तिः, एकानेकस्वभावत्वाद् घटरूपादिवदित्यनुमानात् ।
न हि लोहितादिनिर्भासा एव नीलाद्याकारा एव वानेकस्वभावा, न पुनरेकस्वभावं तद्वद्वेदनं बहिर्द्रव्यं चेति शक्यं वक्तुं, यतोऽसिद्धो हेतुः स्यात्, तस्याप्यबाधितप्रतीतिसिद्धत्वात् ।
(भा०) अन्यथा द्रव्यमेव स्यान्न रूपादयः ।
एतेन चित्रज्ञानमेव स्यान्न तल्लोहितादिनिर्भासा इत्युपदर्शितम् । शक्यं हि वक्तुं
(भा०) स्वभावैकत्वेऽपि निर्भासवैलक्षण्यं करणसामग्रीभेदमनुविदध्याद्, दूरासन्नैकार्थोपनिबद्धनानादर्शननिर्भासवत् ।
यथैव हि चित्रपटादिद्रव्यमेकस्वभावमपि चक्षुरादिकरणसामग्रीभेदादूपादिविलक्षणाकार, तदनुविधानात् तथा चित्रज्ञानमपि नानान्तःकरणवासनासामग्रीभेदाद्विलक्षणलोहितादिनिर्भासम् ।
[ज्ञानभेदात् वस्तूनां स्वभावभेदोऽपि भवेदेव] तथानभ्युपगमे
- अष्टसहस्त्रीतात्पर्यविवरणम् श्चान्यापोहोऽवश्यमादरणीय इत्याह-चित्रकज्ञानवादिनः पुनरित्यादिना । तद्वत इति तद्वतो लोहितादिनिर्भासवतश्चित्रज्ञानस्य, तेभ्यो लोहितादिनि सेभ्यो व्यावृत्तिरस्तीति साध्यम्, एकानेकस्वभावत्वादिति हेतुः, यथा घटस्य रूपरसादिभ्य इति दृष्टान्तः । एकमिदमनुमानम्, द्वितीयं च तद्वतो= नीलाद्याकारवतश्चित्रपटादेस्तेभ्यो नीलाद्याकारेभ्य इत्यभिलापेन द्रष्टव्यम् । न पुनरिति अनेकस्वभावमिति विपरिणतानुषङ्गेनान्वयः तद्वल्लोहितादिनिर्भासवन्नीलाद्याकारवच्च । हेतुः= एकानेकस्वभावत्वरूपः, यदि च रूपादय एव लोकप्रतीतत्वात् सन्ति न द्रव्यमिति परेणोच्यते तदाह भाष्यकृत्-मम सामान्याभिप्रायेण द्रव्यमेवास्ति' न रूपादय इति, तुल्य: पक्ष इत्यर्थः । ज्ञानमधिकृत्याह वृत्तिकृत्एतेनेति । चित्रज्ञानैकत्वे निर्भासभेदप्रकारमुपदर्शयति-शक्यं हि वक्तुमित्यादिना । प्रसङ्गापादनमात्रमेतदिति विपर्ययपर्यवसानमाह-तथानभ्युपगम इत्यादि । भाष्ये वाकारो
१. द्रव्यमेव स्यान्न रूपादय इति अष्टसहस्रीसम्मतः पाठः ।