________________
२८४
अष्टसहस्त्रीतात्पर्यविवरणम् इति चेत्, एवमपि
(भा० ) संवित्तेः स्वलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारविवेकस्वभावान्तरानुपलब्धेः स्वभावव्यावृत्तिः
स्वभावान्तरात्सिद्धेति कथं तल्लक्षणान्यापोहव्यतिक्रमः सौगतस्य शक्यः
कर्तुम् ?
[चित्राद्वैतवादिमतेऽपि इतरेतराभावः सिद्ध्यत्येव] चित्रैकज्ञानवादिनः पुनः (भा०) शबलविषयनिर्भासेऽपि लोहितादीनां ।।
( भा०) परस्परव्यावृत्तिरभ्युपगमनीया, अन्यथा चित्रप्रतिभासासम्भवात्तदन्यतमवत्, तदालम्बनस्यापि नीलादेरभेदस्वभावत्वापत्तेः,
नीलाद्यान्यतमवत् । प्रतिभासभेदाभावेऽपि नीलादेर्भेदव्यवस्थितौ न किञ्चिदभिन्नमेकं स्यात्, निरंशस्वलक्षणस्याप्यनेकत्वप्रसक्तेः । ततः पीतादिविषयस्वरूपभेदमन्विच्छता तत्प्रतिभासभेदोऽनेकविज्ञानवदेकचित्रज्ञानेऽप्येष्टव्यः । तदिष्टौ च स्वभावान्तरात्स्वभावव्यावृत्तिः पारमार्थिकी सिद्ध्यतीति सिद्धस्तल्लक्षणोऽन्यापोहः । तथा चित्रज्ञानस्य स्वनि सेभ्यो लोहितादिभ्यो विषयस्य च चित्रपटादेः स्वाकारेभ्यो नीलादिभ्यो व्यावृत्तिः सिद्धा ।
[चित्राद्वैतज्ञानस्यैकानेकस्वभावात् एकानेकस्वभावज्ञाने इतरेतराभावः सिद्ध्यत्येव] कुतः प्रमाणादिति चेत्,
अष्टसहस्रीतात्पर्यविवरणम् न्नान्यापोहव्यतिक्रमः सौगतस्य युक्त इत्याशयेन समाधत्ते-नैवमपीत्यादिना । तादृशज्ञानस्यालीकत्वे च दत्तो माध्यमिकमताय जलाञ्जलिः । (शा) विचारजन्यं शन्यज्ञानमेव प्रमाणं नान्यत् स्वलक्षणप्रत्यक्षमप्यप्रामाण्यशङ्काकलङ्कितत्वादिति चेत्, तर्हि तत्रापि मिथ्यासंस्कारविरोधितावच्छेदकं वैजात्यं वक्तव्यमिति ध्रुवोऽन्यापोहः । विचारस्य सत्यत्वे नियमभङ्गोऽसत्यत्वे च सत्यज्ञानजनकशक्तिविरहात् सत्यज्ञानोच्छेद इति यत्किञ्चिदेतत् । चित्राद्वैतवादेऽपि योगाचारस्य चित्रज्ञाने नीलादिमात्रविषयकज्ञानत्वावच्छिन्नभेदरूपो नीलाद्याकारभेदरूप