________________
प्रथमो भागः [ परि० १ - का० ११ ]
२८३
[विज्ञानाद्वैतवादी इतरेतराभावं न मन्यते तस्य विचारः क्रियते ]
नन्वितरेतराभावस्य व्यतिक्रमे चार्वाकस्य पृथिवीतत्त्वं सकलजलाद्यात्मकमनुषज्यतां, साङ्ख्यस्य च महदादिपरिणामात्मकमशेषतस्तदस्तु । सौगतानां तु विज्ञानमात्रमुपयतां किं किमात्मकं स्याद् ? इति कश्चित् सोऽपि न विपश्चित् । सौगतानामपि हि
(भा०) संविदो ग्राह्याकारात्कथञ्चिद् व्यावृत्तावनेकान्तसिद्धिरन्यथा सम्बन्धासिद्धिः ।
सर्वथा व्यावृतौ संविद्ग्राह्याकारयोरुपकार्योपकारभावानभ्युपगमात्सम्बन्धान्तराभावात् ।
(भा०) अव्यावृत्तावन्यतरस्वभावहानेर्न किञ्चित्स्यात् ।
संविदो ग्राह्याकारेऽनुप्रवेशे ग्राह्याकार एव स्यान्न संविदाकारः । तथा च तस्याप्यभावः, संविदभावे ग्राह्याकारायोगात् । ग्राह्याकारस्य वा संविद्यनुप्रवेशेऽसंविदेव, न ग्राह्याकारः स्यात्, कस्यचित्संवेदनमात्रस्य
(भा०) विषयाकारविकलस्यानुपलब्धेः ।
ननु च
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥ [
]
अष्टसहस्त्रीतात्पर्यविवरणम्
अन्यापोहव्यतिक्रमे भेदवादिनां दोषः स्यान्नाभेदवादिनः सौगतस्येत्याशङ्कते नन्वि - त्यादिना । उत्तरयति-सौगतानामपि हीत्यादिना । क्षणिकत्वेन व्यक्तिभेदे तेषामविवाद एव, ग्राह्यग्राहकत्वाभ्यामांशिकस्वरूपभेदकथनार्थं पुनरयमुपक्रमः, ग्राह्यग्राहकाकारविवेकान्यथानुपपत्त्या ज्ञानमात्रमपि कथञ्चिद्भेदशालि स्वीकार्यमेवेति निष्कर्ष: । ननु मतापरिज्ञानविजृम्भितमेतत् ज्ञानमात्रस्य माध्यमिकेनाभ्युपगमात्, तन्मते च ग्राह्याकारस्यालीकत्वादलीकभेदस्य च वास्तवान्यापोहव्यतिक्रमाविरोधित्वादिति आशङ्कते-ननु चेत्यादिना । एवमपि स्वलक्षणप्रत्यक्षे संवेद्याकारमिथ्यात्वावगाहिज्ञानवैलक्षण्यध्रौव्या