________________
२७८
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्प्रबन्धेन, सर्वथा प्राक्प्रध्वंसाभावनिह्नवे यथानिगदितदूषणगणप्रसङ्गस्य परिहरणा
अष्टसहस्त्रीतात्पर्यविवरणम् ज्ञानविषयत्वरूपा 'ट'स्यानुपूर्वीत्यादिनैयायिकवृद्धानां प्रवादः । एतेन पर्यायस्थलेष्वेक एव स्फोटो नाना वा ? नाद्यो घटपदे गृहीतशक्तिकस्य कलशपदाद् बोधप्रसङ्गात् । न च तत्पर्यायाभिव्यक्तशक्तिग्रहस्तत्पर्यायश्रवणेऽर्थधीहेतरिति वाच्यम । एवं प्रतिपर्यायं शक्तिग्रहध्रौव्येण तत्तत्पर्यायशक्तिग्रहहेतुताया उचितत्वात्, तथा सति शक्तिग्रहत्वेनैव हेतुत्वे लाघवात् । अन्यथा तत्पर्यायाभिव्यक्तशक्तिग्रहत्वेन हेतुत्वे गौरवात् । न द्वितीयोऽनन्तपदार्थानां तेषां शक्तिं चापेक्ष्य क्लुप्तवर्णेष्वेव शक्तिकल्पनाया लघुत्वादिति परिमलोक्तं अपास्तम, पर्यायेष्वनेकशक्तिस्वीकारस्य सर्वसिद्धत्वात्, तदवच्छेदकानुपूर्व्याश्चोपपादितत्वात् । शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव स्फोटोऽन्यथा कपालातिरिक्तघटासिद्धिप्रसङ्गादित्युक्तम् । ननु एवं पदस्याखण्डत्वे शास्त्राप्रामाण्यप्रसङ्गस्तस्य प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादिति चेत्, न, वास्तवब्रह्मबोधनाय वेदान्तेषु कोशपञ्चकव्युत्पादनवद्वास्तवस्फोटबोधनाय व्याकरणे प्रकृतिप्रत्ययादिव्युत्पादनोपपत्तेः । न च प्रत्यक्षस्य स्फोटस्य ग्रहे किं शास्त्रोपायापेक्षयापि ? इति वाच्यम्, उपायस्योपायान्तरादूषकत्वात्, तथा च व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते, मन्त्रजन्यमिवार्थस्मरणे, वेदान्तजन्यमिव ब्रह्मज्ञाने, तस्य च ज्ञानस्य यज्ञादीनामन्तःकरणशुद्धाविव शरीरादिशुद्धावुपयोगः, साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वं च । तदक्तं वाक्यपदीये
तद् द्वारमपवर्गस्य, वाङ्मलानां चिकित्सितं । पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥१॥ [ब्रह्मकाण्ड-१४] इदमाद्यं पदस्थानं, सिद्धिसोपानपर्वणाम् ।
इयमामोक्षमाणानामजिह्मा राजपद्धतिः ॥२॥ इति । [ब्रह्मकाण्ड-१६]
न च अलीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोध इति वाच्यं, रेखागवयन्यायाश्रयणात् । अथ स्फोटस्य वर्णानां च नित्यतया ककारोत्पत्त्यादिप्रत्ययः कथमिति
चेत्, उदात्तत्वादेरिव कत्वादेरुपाधेः कल्पितस्याश्रयणात् । वस्तुतः स एवायमिति प्रत्यभिज्ञाने गादेर्नित्यत्वात् (शं०) न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयो, (उ०) व्यक्त्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् । (शं०) न चोत्पत्तिप्रतीति
र्बाधिका, (उ०) प्रागसत्त्वे सति सत्त्वरूपाया उत्पत्तेर्वर्णेष्वनुभवविरुद्धत्वात् । अत एव वर्णमुच्चारयतीति प्रत्ययो, न तूत्पादयतीति, उच्चरितत्वं च ताल्वोष्ठसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम् । किञ्च व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेनाप्युपपत्तेर्न