________________
२७९
प्रथमो भागः [ परि० १-का० १०] सम्भवात् ।
अष्टसहस्त्रीतात्पर्यविवरणम् - साऽतिरिक्तवर्णसाधिका । न च वर्णस्थले नियमतो ध्वनिसत्त्वे मानाभावस्तदुत्पादकशङ्खाद्यभावेन तदसम्भवश्चेति वाच्यम् । ककाराधुच्चारणस्थले तत्तत्स्थानस्य जिह्वयेषदन्तरपाते वर्णानुत्पत्तेच॑न्युत्पत्तेश्च दर्शनात्, जिह्वाभिघातजवायुकण्ठसंयोगादेर्ध्वनिजनकत्वकल्पनात्तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैवाप्रामाणिकप्रतिबध्यप्रतिबन्धकभावकल्पने गौरवादिति सिद्धावखण्डपदवाक्यस्फोटौ । (४-५)
(६-७-८) जातिस्फोटा यथा-वर्णास्तावदावश्यकाः, तदनादरेण स्फोटाभ्युपगमे सोऽयं गकारो यः पूर्वं श्रुत इत्यपि स्यात्, न स्याच्च गकारोऽयं न हकार इति, स्फोटस्यैकत्वात् । किञ्च स्फोटे गत्वाद्यभ्युपेयं न वा ? आद्ये तदेव गकारोऽस्तु, वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात्, तथा चातिरिक्तस्फोटकल्पन एव गौरवम् । अन्त्ये गकारादिप्रतीतिविरोधः, गत्वारोपे मानाभावादिति कृतं स्फोटेन । तस्मात् सन्त्येव वर्णाः, परन्तु न वाचकाः, आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च । इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छिन्ने हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् । न च वर्णानपव्यैव प्रतीत्यवच्छेदकत्वयोः निर्वाह:, घटत्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासिद्ध्यापत्तेः, तस्मात् सा जातिरेव वाचिका, तादात्म्येन तदवच्छेदिका च । न च जातेः प्रत्येकं वर्णेष्वपि सत्त्वात् प्रत्येकतो अर्थबोधापत्तिः, अनेकव्यक्त्यभिव्यङ्ग्यजातेरेव स्फोटत्वेनाभिधानात्, वर्णस्फोटपक्षे कथितदोषसत्त्वेऽपि पदवाक्यपक्षयो यम्, तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति निष्कर्षः । नन का सा जातिरिति चेत्, अत्राहु:
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ।। सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥ इति । [वैयाकरणभूषणसार-७३] (६-७-८)
अत्र ब्रूमः १अष्टसु स्फोटेषु तावन्निष्कृष्टो जातिरूपवाक्यस्फोट एव ज्यायस्तया वैयाकरणैरिष्यते, स चानेकव्यक्त्यभिव्यङ्ग्या जातिः, तत्त्वं चानेकव्यक्तिज्ञानजन्यज्ञानविषयत्वम्, तथा चानेकव्यक्तिज्ञानैरेवार्थबुद्ध्युपपत्तौ किमन्तर्गडुना जातिस्फोटेन ? । किञ्च यथाकथञ्चिदनगमार्थं जातिकल्पनेऽखण्डोपाध्यादेरुच्छेदापत्तिरिति वर्णानपव्यव प्रतीत्यवच्छेदकत्वयोनिर्वाह उचितः, तथैवान्वयव्यतिरेकदर्शनात् । सा च वर्णानतिरिक्तेति को वातिरिक्तः स्फोटः ? । न च वर्णात्मनापि नित्यत्वं युक्तम्, तदुत्पत्त्यादिप्रतीते:
१. तुलना-शब्दकौस्तुभ अ-१ पाद-१, आह्निक-१ ।