________________
२७२
अष्टसहस्त्रीतात्पर्यविवरणम् नेकत्वसिद्धिः ।
स एवायमकार इति प्रत्यवमर्शादकारादेरेकत्वेऽङ्गहारादिक्रियाविशेषस्याप्येकत्वमस्तु स एवायमङ्गहारादिरिति प्रत्यवमर्शात् । तथा सर्वस्यार्थविशेषस्यापि ।
(भा०) न हि कथञ्चित्क्वचित्प्रत्यवमर्शो न स्याद्वर्णवत् । तच्छेषविशेषबुद्धेरभिव्यञ्जकहेतुत्वप्रक्लृप्तौ सर्वं समञ्जसं प्रेक्षामहे ।
सर्वस्याङ्गहारादेरपि देशादिविशेषबुद्धेरभिव्यञ्जकहेतुत्वप्रक्लृप्तेः कर्तुं सुशकत्वात् ।
(भा०) तदेतेषां पुद्गलानां करणसन्निपातोपनिपाते श्रावणस्वभावः शब्दः पूर्वापरकोट्योरसन् प्रयत्नानन्तरीयको घटादिवदिति
प्रतिपत्तव्यं, न पुनः प्राक् पश्चाच्च सन्नेवापौरुषेय इति । तस्य प्रागभाववत्प्रध्वंसस्यापि न प्रच्यवः श्रेयान् ।
[नैयायिकाभिमतशब्दामूर्तत्वनिरास:] ननु शब्दस्य पुद्गलपर्यायत्वे चक्षुषोपलम्भप्रसङ्गः, स्पर्शरसगन्धवर्णवन्तः पुद्गलाः इति वचनात् [तत्त्वार्थसूत्रम्-५.२३] अन्यथा सिद्धान्तविरोधादिति चेत्, न गन्धपरमाणुभिर्व्यभिचारात् । पुद्गलपर्यायत्वस्य गन्धपरमाणूनामदृश्यत्वान्न
- अष्टसहस्रीतात्पर्यविवरणम्
-
तेऽकारादिभेदकाः स्युरिति चेत् मैवं, एवं सत्यत्वादेपि वायुधर्मत्वापत्तौ शब्दस्यैक्यप्रसङ्गात्तद्वदेव शब्दस्यापि वायुधर्मत्वापत्तौ शब्दमात्रस्य दत्तजलाञ्जलित्वप्रसङ्गाच्च । अस्तु तर्हि तारमन्दशुकसारिकाचैत्रादिप्रभवभेदेनैव शब्दनानात्वं तारादिस्त्वकार एक एवेति चेत् तत्राह-स एवायमकार इतीत्यादि । न हीति न हि कथञ्चित्केनचित्सादृश्येन क्वचित्पर्याये प्रत्यवमर्श एकत्वप्रत्ययो न स्यात्, किन्तु स्यादेव, तथा च सर्वस्यैकत्वं स्याद्वर्णवदित्यर्थः । वर्णैकत्वे विशेषबुद्धेः प्रकारः कः स्यात्तत्राह-तच्छेषेत्यादि तच्छेषविशेषा वर्णसम्बन्धिनोऽप्रधाना विशेषाः कल्पिता अकारादयस्तबुद्धेस्तद्वासनायाः, तदिदमङ्गहारायेकत्वेऽपि तुल्यमित्याह-सर्वस्याङ्गहारादेरपीत्यादि । प्रयत्नानन्तरीयकः प्रयत्नजन्यः । शब्दस्य कार्यत्वे पुद्गलपर्यायत्वेनानिष्टापत्तिमाशङ्कते-ननु शब्दस्येत्यादि । आपाधापादकयोाप्त्यभावान्ने यमित्युत्तरयति-नेत्यादिना । उभयत्र दर्शनाभावप्रयोजकतौल्य