________________
प्रथमो भाग: [ परि० १ - का० १०]
२७३
दर्शनमिति चेत्, शब्दपुद्गलानामपि तत एव तन्मा भूत् । अथ मतमेतत्चक्षुषोपलभ्योऽस्तु शब्दः, पुद्गलस्कन्धस्वभावत्वाद् घटवदिति, तदप्यपेशलं, गन्धस्यापि चक्षुरुपलभ्यत्वप्रसङ्गात्तत एव । अथ तस्यानुद्भूतरूपपुद्गलस्कन्धस्वभावत्वाच्चक्षुरुपलम्भतायोग्यत्वाच्च न चक्षुषा दर्शनम् । तत एव शब्दस्य तन्मा भूत् । शब्दपरमाणूनां ताल्वादिजनितवचनप्रेरितानां विस्तारप्रसङ्ग इति चेत्, न गन्धपरमाणूनामपि तत्प्रसङ्गात् । तेषां गन्धद्रव्यस्कन्धपरिणतत्वान्न वचन[पवन]प्रेरितानामपि विस्तारः शरवदिति चेत्, तर्हि शब्दपरमाणूनामपि शब्दस्कन्धपरिणतत्वात्कुतो विस्तारप्रसङ्गः ? तत एव न विक्षेपो गन्धपरमाणुवत् तेषां बन्धविशेषात्स्कन्धपरिणामसिद्धेः । मूर्तद्रव्येण प्रतिघातस्तेषां स्यादिति चेत्, न, गन्धपरमाणूनामपि तदनुषङ्गात् । कुड्यादिना अस्त्येव तत्प्रतिघात इति चेत्, शब्दपरमाणुप्रतिघातोऽपि मूर्तिमद्भिः शब्दपरमाणुभिः स्कन्धपरिणतैः श्रोतृकर्णपूरणप्रसङ्ग इति चेत्, न गन्धपरमाणुभिरपि घ्राणपूरणप्रसङ्गात् स्कन्धपरिणामाविशेषात् । नन्वेक श्रोत्रप्रवेशाद्योग्यदेशस्थितैरपि श्रोत्रन्तरैः शब्दस्याश्रवणप्रसङ्ग इति चेत्, न, एकघ्राणप्रवेशात्प्रतिपत्त्रन्तराणां योग्यदेशस्थानामपि गन्धस्याप्यघ्राणप्रसङ्गात् । गन्धपरमाणूनां सदृशपरिणामभाजां समन्ततः प्रसर्पणाददोष इति चेत्, तर्हि शब्दपरमाणूनामपि समानपरिणामभृतां नानादिक्तया विसर्पणात्स दोषो मा भूत् । शब्दस्यागमनादीनामदृष्टानामपि कल्पनाप्रसङ्ग इति चेद्, गन्धपरमाणूनामपि । अथैषां प्रतिपत्तिविशेषान्यथानुपपत्त्या निश्चयनान्नागमनादीनामदृष्टपरिकल्पनेति चेत्, शब्दपुद्गलानामपि यथा यत्र यदा यावतां प्रतिपत्तॄणामुपलब्धिस्तथा तत्र तदा तावतामुपलब्धियोग्यपरिणामविशेषोपगमात् । तदेवं शब्दस्य
( भा० ) पुद्गलस्वभावत्वे दर्शनविस्तारविक्षेपप्रतिघातकर्णपूरणैकश्रोत्र
अष्टसहस्त्रीतात्पर्यविवरणम्
मुपदर्शयति- गन्ध- परमाणूनामित्यादिना । जात्याऽदृश्यत्वमनियतमिति पुनराशङ्क्य प्रतिबन्द्योत्तरयितुमाह-अथ मतमेतदित्यादिना । प्रतिबन्दिरनुत्तरमिति महत्त्वसमानाधिकरणोद्भूतरूपाभावमदृश्यत्वप्रयोजकमुभयत्र तुल्यवदुपदर्शयति-अथ तस्येत्यादिना । प्रसङ्गान्तरमपि गन्धद्रव्यदृष्टान्तेनैव निराकरोति - शब्दपरमाणूनामित्यादिना शब्दपरमाणुप्रतिघातोऽपीति अत्राप्यागमनादीनामदृष्टानां परिकल्पनाप्रसङ्ग इति सम्बन्धनीयम् । शब्दपुद्गला