________________
२७१
प्रथमो भागः [परि. १-का. १०]
(भा० ) तक्रियैकत्वेऽपि किमिदानीमनेकं स्यात् ? तथा बुद्धयेकत्वेऽपि न किञ्चिदनेकं स्यादित्यपि प्रतिपत्तव्यं ।
(भा०) सर्ववर्णैकत्वप्रसङ्गात् । शक्यं हि वक्तुम्, अभिव्यञ्जकभेदाद्वैश्वरूप्यं जलचन्द्रवत् । क्वचित्प्रत्यक्षविरोधे तदन्यत्राप्यविरोधः कुतः ? ।
___ यथैव हि नानादेशजलप्रतिबिम्बितस्य चन्द्रस्यानेकत्वप्रतीतावपि परमार्थतश्चन्द्रैकत्वं तथैव नानादेशव्यञ्जकभेदादकारादिवर्णनानात्वप्रतीतावपि वर्णैकत्वमिति वदतः कः प्रतिघातः ? प्रत्यक्षविरोधो वर्णैकत्ववचने स्यान्न पुनः क्रियाद्येकत्ववचने याज्ञिकस्येति कुतो विभागः सिद्धयेत् ? ततो वर्णाद्वैतमनिच्छता न करणाङ्गहारादिक्रियैका वक्तव्या, येन शब्दस्य नित्यत्वसाधने प्रत्यभिज्ञानं विरुद्धं न स्यात् ।
(भा०) तदयं ताल्वादिव्यापारजनितश्रावणस्वभावं परित्यज्य विपरीतस्वभावमासादयन्नपि नित्यश्चेन्न किञ्चिदनित्यम् ।
[शब्दाद्वैतवादस्य निराकरणम्] तदेवमकारादिवर्णस्त्रिजगत्यामेक एवेत्यपि निरस्तं, युगपद्भिन्नदेशस्वभावोपलब्धेघटादिवत् । भानुनानेकान्त इति चेत्, तस्य सकृद्भिन्नदेशतयोपलब्धावपि भिन्नस्वभावतयोपलब्ध्यभावात् । प्रत्यासन्नेतरदेशप्रतिपत्तृजनानां स्पष्टेतरादिभिन्नस्वभावतयोपलभ्यमानेनैकपादपेन व्यभिचार इति चेत्, न, तस्य भिन्नदेशतयानुपलब्धेः । नयनावरणविशेषवशात्सकृद्भिन्नदेशस्वभावतयोपलभ्यमानेन चन्द्रद्वयेन व्यभिचार इति चेत्, न, भ्रान्तोपलम्भेनाभ्रान्तोपलम्भस्य व्यभिचारायोगादन्यथा सर्वहेतूनामव्यभिचारासम्भवात् । न च शब्दस्यापि सकृद्भिन्नदेशस्वभावतयोपलम्भो भ्रान्तः, सर्वदा बाधकाभावात् । (भा०) युगत्प्रतिनियतदेशमन्द्रतारश्रुतेः कस्यचिदेकत्वे न क्वचिद
- अष्टसहस्रीतात्पर्यविवरणम् शब्दानित्यत्वमुपसंहरति तदयमिति । सर्ववर्णैकत्वनिरासादकारादिवर्णस्यैकत्वमपि नास्तीत्याह-तदेवमिति । देशभेदः शुकसारिकाद्याश्रयभेदात्, स्वभावभेदश्च तारमन्दादिभेदाद् द्रष्टव्यः । युगपत्प्रतिनियतेति ननु तारत्वादयो वायुगता एवाकारादावारोप्यन्त इति न