________________
अष्टसहस्त्रीतात्पर्यविवरणम्
क्रममपेक्ष्य क्रमोत्पत्तौ परिणामिनां न किञ्चिद्विरुद्धं पश्यामः, कारणक्रमानुविधायित्वात्सर्वत्र कार्यक्रमस्य शश्वदपरिणामिनामेव तथाविरोधदर्शनात् । नापि श्रोतृविज्ञानस्य शब्दकार्यस्य क्रममपेक्ष्य वर्णक्रमप्रतिपत्तौ किञ्चिद्विरुद्धं पश्यामः, प्रमाणक्रमानुविधायित्वात्तत्फलभूतप्रमितिक्रमस्य सततमपरिणामिनामेवात्मना तद्विरोधनिर्णयात् । तन्न सङ्कुला श्रुतिः स्याद्वादिनां प्रसज्येत ।
( भा० ) सर्वगतानामेष क्रमो दुष्करः स्यात् ।
ततः क्रमोत्पत्तिप्रतिपत्त्योरन्यथानुपपत्त्या न सर्वगता वर्णा, नापि नित्या: प्रत्येतव्याः ।
२७०
[मीमांसका वर्णनित्यत्वसाधने प्रत्यभिज्ञानहेतुं दर्शयन्ति तद्धेतोर्व्यभिचारं दर्शयन्ति जैना: ]
ननु च नित्या वर्णाः, प्रत्यभिज्ञानादात्मादिवदिति चेत् ।
( भा० ) क्षणिकेष्वेव करणाङ्गहारादिषु प्रत्यभिज्ञानाद्विरुद्धो हेतुः । एतेन बुद्धिभिर्व्यभिचारी च हेतुरुक्तः, बुद्धिकर्मभ्यां व्यभिचार इत्यभि– धानात् । ननु बुद्धिकर्मणोरपि नित्यत्वोपगमान्नायं दोष:, ते अपि इ वचनात् [ ] । तथोपगमे विरोधाभावादिति चेत्,
अष्टसहस्त्रीतात्पर्यविवरणम्
एवं चैत्रीयत्वं जातिरेव न तु चैत्रजन्यत्वादिकमपीति तद्विषयोऽनुभवो न शब्दकार्यत्वपक्षपातीति वाच्यम् तादृशजातेरपि चैत्रजन्यतावच्छेदकतयैव सिद्धौ तस्य तथात्वादिति दिग् । ननु अनुमानाद्वर्णनित्यत्वं सेत्स्यतीत्याशङ्कते - ननु चेत्यादि । तद्दूषयति भाष्यकृत्क्षणिकेष्वेवेति नर्त्तक्याः कर्णाङ्गहारादिषु क्षणभङ्गुरेष्वेव तदेवेदं कर्णं स एवायमङ्गहार इति प्रत्यभिज्ञानदर्शनान्नित्यत्वविरुद्धक्षणिकत्वेन व्याप्तं प्रत्यभिज्ञानं नित्यत्वे साध्ये विरुद्धं सादृश्यदोषादनेकत्रैवैकत्वविषयकत्वेन तत् प्रवृत्तिनियमादित्यर्थः । ऋजुसूत्रनयमाश्रित्य चेदं मीमांसकं प्रति दूषणमिति स्याद्वादिनो नापसिद्धान्तो, नानानयमये भगवत्प्रवचने क्वचित् कस्यचिदाश्रयणे दोषाभावादिति मन्तव्यम् । दोषस्थलान्तरमाह - एतेनेति क्षणिकाभिर्बुद्धिभिर्हेतोर्व्यभिचार इत्यर्थः । इत्यभिधानादिति शास्त्रान्तर इति शेषः । विरुद्धत्वेऽपि व्यभिचाराभिधानं च दोषसाङ्कर्यसम्भवादविरुद्धम्, बुद्धिकर्मणोरप्येकत्वान्न विरुद्धत्वमित्याशङ्कते - नन्विति । अतिप्रसङ्गान्नेदमुक्तं युक्तमिति परिहरति-क्रियैकत्वेऽपीत्यादि ।