________________
प्रथमो भाग: [परि०१-का. १०]
२६९ (भा० ) वर्णानां व्यापित्वान्नित्यत्वाच्च क्रमश्रुतिरनुपपन्नैव ।
देशकालकृतक्रमासम्भवात् । तदभिव्यक्तिप्रतिनियमात्तेषां क्रमश्रुतिरिति चेत्, न, अस्मिन्नपि पक्षे
(भा०) समानकरणानां तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषां सङ्कला श्रुतिः स्यात् ।
समानं हि करणं वर्णानां श्रुतौ श्रोत्रं, नीलपीतादीनां रूपविशेषाणां दृष्टौ चक्षुर्वत् । ततस्तेषामेकव्यञ्जकव्यापारेऽपि समानदेशकालानां कथमभिव्यक्तिनियमो नीलादिवत् ? क्वचिदेकत्रैकदापि च सर्ववर्णाभिव्यक्तौ सर्वत्र सर्वदाभिव्यक्तिस्तेषां, स्वरूपेणाभिव्यक्तत्वात्, तत्स्वरूपस्य च व्यापिनित्यत्वात् । खण्डशस्तदभिव्यक्तौ वर्णानां व्यक्तेतराकारभेदाढ़ेदप्रसक्तेः प्रत्येकमनेकत्वापत्तिरेकानेकात्मकत्वप्रसङ्गो वा । सर्वात्मनाभिव्यक्तौ सर्वदेशकालवर्तिप्राणिनः प्रति तेषामभिव्यक्तत्वात् कथं सर्वत्र सर्वदा सर्वेषां सङ्कला श्रुतिर्न स्याद्यतः कलकलमात्रं न भवेत् ? । [अधुना मीमांसकाः जैनाभिमतशब्दानामुत्पत्तिपक्षेऽपि दोषानारोपयन्तीति तान्निराकुर्वन्ति जैनाः]
ननु समानोपादानकारणानामभिन्नदेशकालानां समानकारणानामुत्पत्तावपि तद्देशकालवतिसकलपुरुषाणामविकलसहकारिणां कथं न सङ्कला श्रुतिः स्यात्, क्रमश्रुतिर्वा न विरुध्येत ? इति चेत्, अत्रोच्यते ।
(भा०) वक्तृश्रोतृविज्ञानयोस्तत्कारणकार्ययोः क्रमवृत्तिमपेक्ष्य परिणामिनां क्रमोत्पत्तिप्रतिपत्त्योर्न किञ्चिद्विरुद्धं पश्यामः ।
समानेऽपि हि शब्दानामारम्भकपुद्गले तद्देशकालवर्त्तिन्युपादाने सहकारिणि च बहिरङ्गे ताल्वादिकरणे वक्तृविज्ञानस्य वर्णोत्पत्तौ सहकारिकारणस्याऽऽन्तरस्य
अष्टसहस्रीतात्पर्यविवरणम्
विशेषसम्बन्धेन चैत्रत्वमेव वा, एवं च शब्दविशेषाद्वक्तृविशेषानुमानोच्छेदप्रसङ्गः । न च
चैत्रवृत्त्यभिव्यक्तिविषयत्वमेव चैत्रीयत्वं, मैत्रशब्दस्यापि चैत्रकर्णागतस्य चैत्रेणाभिव्यक्तेः । न च चैत्रीयताल्वादिव्यापारजन्याभिव्यक्तिविषयत्वं तत्, शब्दत्वादावतिप्रसङ्गात्, नापि शब्दत्वे सतीति विशेषणादनतिप्रसङ्गः. एतावदप्रतिसन्धानेऽपि चैत्रीयोऽयं शब्द इत्यनुभवात् । न च