________________
२६८
अष्टसहस्त्रीतात्पर्यविवरणम् स्वयमसमर्थस्य सहकारीन्द्रियमनोऽभिव्यञ्जकव्यापारलक्षणं किमस्यासामर्थ्य खण्डयत्याहोस्विन्नेति पक्षद्वितयम् ।
(भा०) तदसामर्थ्यमखण्डयदकिञ्चित्करं किं सहकारिकारणं स्यात् ? तत्खण्डने वा स्वभावहानिरव्यतिरेकात् । व्यतिरेके व्यपदेशानुपपत्तिः । इति पूर्ववत्सर्वम् ।
शब्दासामर्थ्ययोः परस्परमनुपकारकत्वाविशेषात् । शब्दस्य हि तदसामर्थ्यनोपकारः, क्रियमाणस्तस्मादभिन्नश्चेत्, स एव कृतः स्यादिति तन्नित्यत्वहानिः भिन्नश्चेत्सम्बन्धासिद्धिः अनुपकारात् । तदुपकारान्तरे वा स एव पर्यनुयोग इत्यनवस्था प्रधानतत्परिणामव्यतिरेकपक्षवत् । [वर्णानां नित्यसर्वगताभ्युपगमे सदैव श्रुतिरश्रुतिर्वा भविष्यति यतः क्रमशः श्रुतिविरुद्धैव]
किञ्च वर्णाः सर्वे नित्यसर्वगतास्तद्विपरीता वा ? न तावद् द्वितीयः पक्षोऽनभ्युपगमात् । प्रथमपक्षे तु
- अष्टसहस्रीतात्पर्यविवरणम्
गन्ध इव शब्दे कर्णसन्निधानमात्रेणोपकारित्वात् विशिष्य शब्दप्रत्यक्षहेतुत्वे मानाभावादित्यर्थः । अत एवात्र नैयायिको मीमांसकं पर्यनयुङ्क्ते, त्वया चैत्रादेः स्वीयमैत्रशुकादि'क'कारादेः प्रत्यक्षे चैत्रादिकर्णावच्छिन्नानां विजातीयसंयोगानां कारणत्वं वाच्यमित्यतिगौरवं, मम त्ववच्छेदकतया चैत्रादि'क'कारादौ विजातीयवायुसंयोगो हेतुस्तत्पुरुषीयनिखिलशब्दप्रत्यक्षे च तत्पुरुषीयकर्णावच्छिन्नसमवाय इति कथं न लाघवम् ? इति । अस्मन्मते तु बाह्यो वायुः प्रापको न तु कारको व्यञ्जको वेति तदुपनीतशब्दस्य श्रोत्रेण संयोगप्रत्यासत्त्यैव ग्रहणाच्छब्दविषयकश्रावणे श्रोत्रसंयोगत्वेनैकहेतुतयैव सकलोपपत्तावतिलाघवमिति श्रद्धेयम् । असामर्थ्यखण्डनेऽसामर्थ्यस्य व्यतिरेकाव्यतिरेकचर्चस्तु परिणामचर्चवत्प्राग्वदेव प्राचीनप्रणयानुरोधिभिरनुसन्धेयः । वर्णानां नित्यत्वसर्वगतत्वाभ्युपगमे सङ्कला श्रुतिः स्यात् क्रमश्रुतिश्च विरुद्धयेत । कार्यत्वे तु वक्तृश्रोतृविज्ञानयोः क्रमवृत्त्यपेक्षया क्रमोत्पत्तिप्रतिपत्त्योरविरोध इत्याह-किञ्च वर्णा इत्यादिना ततः क्रमोत्पत्तिप्रतिपत्त्योरन्यथानुपपत्त्या न सर्वगता वर्णा नापि नित्या इत्यन्तेन । ननु चैत्रादि'क'कारादिप्रत्यक्षे विजातीयनिमित्तपवनसंयोगहेतुत्वान्नानुपपत्तिरिति चेत्, न, उक्तोत्तरत्वात्, किञ्च शब्दस्याकार्यत्वपक्षे तत्र चैत्रीयत्वादेरेवासिद्धिः, चैत्रजन्यत्वमेव हि चैत्रीयत्वं स्वाश्रयजन्यता