________________
प्रथमो भागः [परि० १-का. १०]
२६७ (भा०) आवृतानावृतस्वभावयोरभेदानुपपत्तेः तयोरभेदे वा शब्दस्य श्रुतिरश्रुतिर्वेत्येकान्तः
प्रसज्येत, पुरुषव्यापारात्पूर्वमश्रुतिस्तदन्तरं श्रुतिरिति विभागानुपपत्तेः । [आवारकवायुना शब्दस्वभावखण्डं न भवतीति मान्यतायां विचारः क्रियते जैनाचार्यैः]
स्यान्मतं-यथा घटादेरात्मानमखण्डयत्तमस्तस्यावरणं तथा शब्दस्यापीति. तदसत, तस्यापि तेनात्मखण्डनोपगमात, दृश्यस्वभावस्य खण्डनात्तमसस्तदावरणत्वसिद्धेः सर्वस्य परिणामित्वसाधनात् ।
(भा०) तमसापि घटादेरखण्डने पूर्ववदुपलब्धिः किन्न भवितुमर्हति ? ।
तस्य तेनोपलभ्यतयाप्यखण्डनात् । ननु च पुरुषव्यापारात्प्राक् पश्चाच्च शब्दस्याखण्डितस्वभावत्वेऽपि नैकान्ततः श्रुतिः सहकारिकारणापेक्षत्वात्, स्वविज्ञानोत्पादने तदश्रुतेरपि तद्वैकल्ये सम्भवादिति चेत्, तहि किमयं शब्दः स्वविषयसंवित्तिकरणे समर्थोऽसमर्थो वा ?
(भा०) स्वसंवित्त्युत्पत्तौ कारणान्तरापेक्षा मा भूत् तत्करणसमर्थस्य । अन्यथा
- अष्टसहस्त्रीतात्पर्यविवरणम् -
किञ्चैवं कत्वखत्वादिप्रकारकप्रत्यक्षप्रतिबन्धकतावच्छेदिका अपि जातयो वायुसंयोगेषु कल्पनीयास्ताश्च परस्परं कोलाहलस्थलीयवायुसंयोगे सङ्कीर्यन्ते, तदा कत्वाद्येकतरप्रकारकप्रत्यक्षस्याप्यभावादिति जातिरूपो विशेषो दुर्वचः, तत्तद्वायूनामन्यतमत्वादिना प्रतिबन्धकत्वे चोदासीनप्रवेशाप्रवेशाभ्यां विनिगमनाविरह इति न किञ्चिदेतत् । ननु कोलाहले कत्वादिग्रहवारणाय दोषाभावानां कत्वादिप्रत्यक्षे हेतुत्वमपेक्ष्य विजातीयनिमित्तपवनसंयोगहेतुत्वमेव ज्यायः, तथा च विनाशानभ्युपगमेऽपि शब्दस्य विजातीयनिमित्तपवनसंयोगाभावकृतमश्रावणं भविष्यतीति नानुपपत्तिः, प्रत्युत शब्दप्रागभावध्वंसाकल्पनलाघवेनोपपत्तिरेवेति आशक्य आह-ननु चेत्यादि तदश्रुतिरपि इत्यत्र नैकान्तत इति योजनीयम् । 'तद्विकले सम्भवादिति सहकारिकारणविकलेऽश्रुतेः सम्भवादित्यर्थः । तर्हि किमयमित्यादि योग्यशब्दसत्त्वे इन्द्रियमनोव्यापारसादगुण्ये तत् प्रत्यक्षं स्यादेव निमित्तपवनसंयोगस्य घ्राणसन्निधानमात्रेण
१. तद्वैकल्ये इति अष्टसहस्रीसम्मतः पाठः ।