________________
२६६
अष्टसहस्त्रीतात्पर्यविवरणम् स्वरुचिवचनमात्रम् । अथ तस्यापि प्रातिरोहितस्य सत एव कारणैराविर्भावान्तरमिष्यते, तर्हि तस्याप्यन्यत्तस्याप्यन्यदाविर्भावनमित्यनवस्थानान्न कदाचिद् घटादेराविर्भावः स्यात् । अथाविर्भावस्योपलम्भरूपस्य तद्रूपाविर्भावान्तरानपेक्षत्वात् प्रकाशस्य प्रकाशान्तरानपेक्षत्ववन्नानवस्थेति चेत्, तर्हि तस्य कारणादात्मलाभोऽभ्युपगन्तव्यः, ततः कार्यमाविर्भाव इति, तद्वद् घटादिकमपि अपेक्षितपरव्यापारत्वाविशेषादात्मलाभे । न ह्यलब्धात्मलाभस्योपलम्भः शक्यः कर्तुं, सर्वथातिप्रसङ्गात् । तदेवं प्रधानपरिणामतयापीष्टं घटादिकं कार्यद्रव्यमापाद्यते । तस्य च प्रागभावापह्नवेऽनादित्वप्रसङ्गात्कारणव्यापारानर्थक्यं स्यादिति सक्तं दषणम । प्राक्तिरोभावस्योपगमे वा स एव प्रागभावः सिद्धः, तस्य तिरोभाव इति नामान्तरकरणे दोषाभावादुत्पादस्याविर्भाव इति नामान्तरकरणवत् । ततो न मीमांसकस्य साङ्ख्यमतानुसरणं युक्तं, सर्वथा शब्दस्य प्रागभावानभ्युपगमेऽनादित्वप्रसङ्गात् पुरुषव्यापारानर्थक्यस्य समर्थनात ।
[मीमांसकाभिमतशब्दस्यावारकवायोनिराकरणम्] ( भा०) विनाशानभ्युपगमे तस्य किंकृतमश्रवणम् ? स्वावरणकृतमिति चेत्, नैतत्सारम् । (भा०) तदात्मानमखण्डयतः कस्यचिदावरणत्वायोगात् ।
तिरोधायकस्य कस्यचिद्वायुविशेषस्य शब्दात्मानं खण्डयत एवावरणत्वे स्वभावभेदप्रसङ्गः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
तस्य=आविर्भावस्य, न चेदेवं तदा आविर्भावस्य नित्यं सत्त्वमसत्त्वं वा स्यादित्यर्थः । आत्मलाभे= उत्पत्तौ । तदेवं साङ्ख्यमतस्यायुक्तत्वात् शब्दव्यङ्ग्यत्वसमर्थनाय तदनुस्म(स)रणं मीमांसकस्य न न्याय्यमित्युपसंहरति-ततो नेत्यादि । किं कृतमश्रावणमिति' शब्दतत्सन्निकर्षादेः श्रावणकारणस्याखण्डस्य सत्त्वादित्यर्थः । तिरोधायकस्येत्यादि प्रौढिवादोऽयम्, वस्तुतः शब्दश्रावणप्रतिबन्धकवायुविशेषकल्पनागौरवमेव दूषणं बोध्यम् ।
१. अश्रवणमिति अष्टसहस्रीसम्मतः पाठः ।