________________
२६५
प्रथमो भागः [ परि० १-का० १०]
(भा०) तैस्तस्योपकारेऽपि सर्वं समानमनवस्था च ।
यावन्तो हि परिणामास्तावन्तस्तस्योपकारास्तत्कृतास्ततो यदि भिन्नास्तदा तस्येति व्यपदेशोऽपि मा भूत्, सम्बन्धासिद्धरनुपकारकत्वात् । तद्वतस्तैरुपकारैरुपकारान्तरेऽपि स एव पर्यनुयोग इत्यनवस्था । ततस्ते यद्यभिन्नास्तदा तावद्वा प्रधानं भिद्येत, ते वा प्रधानैकरूपतां प्रतिपद्येरन् इति प्रधानस्योपकाराणां चावस्थानासम्भवादनवस्था । तस्या भोग्याभावे पुंसो भोक्तृत्वाभावादभावः स्यात्, तस्य तल्लक्षणत्वात् । ततः प्रकृतिपुरुषतत्त्वयोरवस्थानाभावादनवस्था, इति न कपिलमतानुसरणेनापि प्रधानात्मनामशेषतो घटादीनामपि शब्दवदभिव्यङ्ग्यत्वं युक्तं कल्पयितुं, सर्वदा प्रागभावापह्नवे तदभिव्यक्तेरप्यनादित्वप्रसङ्गात्कार्यद्रव्यवत् ।
[साङ्ख्येन कार्यस्यास्वीकारे जैनाचार्याः तत् साधयन्ति] ननु कार्यद्रव्यमसिद्धं कापिलानां, कथमनादि ग्रन्थकारेणापाद्यते इति चेत्, प्रमाणबलात्कार्यत्वं द्रव्यस्यापाद्य तथाभिधानाददोषः । कथं कार्यत्वमापाद्यते प्रागभावानभ्युपगमवादिनं प्रतीति चेत्, कार्यं घटादिकम्, अपेक्षितपरव्यापारत्वात्, यत्तु न कार्यं तन्न तथा दृष्टं यथा गगनं, तथा च घटादिकं, तस्मात्कार्यमित्यनुमानात् । न चात्रासिद्धं साधनं कादाचित्कत्वात्, तस्यानपेक्षितपरव्यापारत्वे कादाचित्कत्वविरोधादाकाशवत् । तदाविर्भावस्य कादाचित्कत्वादपेक्षितपरव्यापारत्वं, न तु घटादेरिति चेत्, कोऽयमाविर्भावो नाम ? प्रागनुपलब्धस्य व्यञ्जकव्यापारवदुपलम्भ इति चेत्, स तर्हि प्रागसन् कारणैः क्रियते, न पुनर्घटादिरिति
- अष्टसहस्त्रीतात्पर्यविवरणम् उपकारकार्यत्वेन, उपकार्यत्वस्य कार्यत्वविशेषत्वादित्यर्थः । भाष्ये सर्वं समानमिति परिणामभेदाभेदपक्षदूषणमित्यर्थः, तदाह वृत्तिकृत्-यावन्तो हीत्यादि । तस्यामिति तस्यां प्रधानस्योपकाराणां वाऽनवस्थायाम्, भोग्यस्य प्रकृतिमहदादेः अभावे, पुंसो भोक्तृत्वाभाव: स्यात् । तस्य= भोक्तृत्वस्य, तल्लक्षणत्वात्= भोग्यसद्भावनियतत्वात्, अवस्थानाभावात् स्वरूपासिद्धेः । तर्हि तस्य कारणादात्मलाभोऽभ्युपगन्तव्य इति
१. तस्या इति अष्टसहस्रीसम्मतः पाठः । २. भोक्तृत्वाभावादभावः स्याद् इति अष्टसहस्रीसम्मतः पाठः ।