________________
२६४
अष्टसहस्त्रीतात्पर्यविवरणम् स्वव्यापारोत्पादने हि कारणानां व्यापारान्तराणि कल्पनीयानि तथा तदुत्पादनेऽपीत्यनवस्था स्यात्, न पुनः स्वव्यापाराभिव्यक्तौ, तत्सन्निधिमात्रादेव तत्सिद्धेरन्यथा व्यञ्जककारकयोरविशेषप्रसङ्गात् । कारणव्यापाराणां च कारणेभ्यो भेदैकान्तो वा स्यादभेदैकान्तो वा ? तद्भेदैकान्ते तद्वतोऽनुपयोगः, तावतेतिकर्तव्यतास्थानात् । व्यवहारिणामभिमतकार्यसंपादनमेव हीतिकर्तव्यता । तस्याः स्थानं यदि व्यापारेभ्य एवैकान्ततो भिन्नेभ्यो भावाद्भवेत्तदा किं व्यापारवतान्यत्साध्यं, यतस्तस्योपयोगः क्वचिदुपपद्यते ? तद्वतो व्यापाराणामभेदैकान्तेऽभिव्यक्तिवत्प्रसङ्गस्तद्वत इव व्यापाराणां सर्वदा सद्भावः । तेषां प्रागभावे वा व्यापाराः प्रागसन्तः क्रियन्ते, न पुनस्तदव्यतिरेकिणोऽपि तद्वन्त इति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् । एतेनावस्था प्रत्युक्ता ।
(भा०) तद्विशेषैकान्ते तद्वतोऽनुपयोगः, तावतेतिकर्तव्यतास्थानात् । अभेदैकान्ते पूर्ववत्प्रसङ्गः । परिणामेऽप्येष पर्यनुयोगः ।
परिणामिनो बहुधानेकस्य परिणामा घटादयोऽत्यन्तभिन्ना वा स्युरभिन्ना वा ? कथञ्चिद् भेदाश्रयणे स्याद्वादानुसरणप्रसङ्गात् । तत्र परिणामानां
( भा० ) तदभिन्नानां क्रमशो वृत्तिर्मा भूत् । परिणामिनोऽक्रमत्वात् । ततो (भा०) भिन्नानां व्यपदेशोऽपि मा भूत्प्रधानस्यैते परिणामा इति ।। (भा०) सम्बन्धासिद्धेरनुपकारकत्वात् ।
न हि नित्यं प्रधानं परिणामानामुपकारकं, तस्य क्रमयोगपद्याभ्यामुपकारकत्वायोगात् । नापि परिणामेभ्यस्तस्योपकारः, तस्य तत्कार्यत्वेनानित्यत्वापत्तेः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
-
देशमाह-परिणामेऽप्येष पर्यनुयोगस्तुल्य इति अवस्थाकालकृतो विशेषः, परिणामस्तु सत एव प्रदेशपरिणामादिनान्यथाभाव इति विशेषः । तस्य प्रधानस्य, तत्कार्यत्वेन=