________________
२६३
प्रथमो भागः [ परि०१-का. १०]
(भा०) न कश्चिद्विशेषहेतुस्ताल्वादयो व्यञ्जका, न पुनश्चक्रादयोऽपीति ।
ते वा घटादेः कारका, न पुनः शब्दस्य ताल्वादयोऽपीति । (भा०) न हि व्यञ्जकव्यापृतिनियमेन व्यङ्ग्यं सन्निधापयति ।।
सन्निधापयति च ताल्वादिव्यापृतिनियमेन शब्दम् । ततो नासौ ताल्वादीनां व्यङ्ग्यश्चक्रादीनां घटादिवत् ।
(भा०) नायं दोषः सर्वगतत्वाद्वर्णानामित्यपि वार्तं, प्रमाणबलायातत्वाभावात् । (भा०) अन्यत्रापि तथाभावानुषङ्गात् । शक्यं हि वक्तुं, घटादीनां सर्वगतत्वाच्चक्रादिव्यापारान्नियमेनोपलब्धिरिति । (भा०) इष्टत्वाददोषोऽयम् कापिलानामिति (भा०) चेत्, न, कारणव्यापारेष्वपि चोद्यानिवृत्तेः ।
चक्रादीन्यपि कारणानि स्वव्यापाराणां नियमेन सन्निधापकान्यभिव्यञ्जकानि भवन्तु, तेषां सर्वगतत्वादेवेति चोद्यस्य निवर्तयितुमशक्यत्वात् । (भा०) एतेनावस्था प्रत्युक्ता ।।
अष्टसहस्रीतात्पर्यविवरणम् शब्दत्वादिप्रकारकप्रत्यक्ष व्यभिचारः, स्वाश्रयविषयतायाः कार्यतावच्छेदकतावच्छेदकसम्बन्धत्वे दोषाभावादिति आशङ्कायामाह भाष्यकृत्-न हि व्यञ्जकव्यापृतिर्नियमेन व्यङ्ग्यं सन्निधापयतीति तथा च ताल्वादिव्यापारान्नियमेन शब्दसन्निधानान्न स तद् व्यङ्ग्यः, किन्तु तत्कार्य इत्यर्थः । व्यङ्ग्यत्वेऽपि ताल्वादिव्यापारेण सन्निधानं शब्दस्य सर्वगतत्वाद्भविष्यतीति मीमांसक आशङ्कते-नायं दोष इत्यादि । घटादावतिप्रसङ्गेन तद्दूषयति-अन्यत्रापीति । कपिलमते इष्टापत्तौ कारणव्यापारसन्निधानेन सदा कार्याविर्भावप्रसङ्गदूषणमाह-इष्टत्वादित्यादिना । व्यापारस्य व्यापारिणो भेदाभेदयोर्यो दोषस्तमवस्थाया अप्यवस्थावतस्तयोरतिदिशति-एतेनावस्था प्रत्युक्तेत्यादि । परिणामेऽप्येनमति