________________
अष्टसहस्त्रीतात्पर्यविवरणम्
योग्यतापि हि यदि शब्दधर्मत्वाच्छब्दादभिन्ना तदा कथं तद्वत्सती पुरुषप्रयत्नेन क्रियेत ? अथ शब्दाद्भिन्ना, श्रोत्रस्वभावत्वात्तस्या इति मतिस्तथापि न सा प्रागसती श्रोत्रस्य नभोदेशलक्षणस्य सर्वदा सत्त्वात् तत्स्वभावभूताया योग्यतायाः प्रागपि सत्त्वात् । एतेनात्मधर्मो योग्यता शब्दाद्भिन्नेति निरस्तं, नित्यत्वादात्मनः प्रागसत्त्वासम्भवात् । अथ भिन्नाभिन्ना श्रवणज्ञानोत्पत्तिस्तद्योग्यता चाभिव्यक्तिः शब्दादिति मतं तदप्यसत्यं, पक्षद्वयोक्तदोषानुषङ्गात् सर्वथा तस्याः प्रागभावायोगात्, तद्योगे वा शब्दवदेव श्रोतृप्रमात्रोरपि प्रागसतो: प्रयत्नेन करणप्रसङ्गादन्यथा स्वरुचिविरचितदर्शनप्रदर्शनमात्रप्रसक्तेः । आवरणविगमोऽभिव्यक्तिरिति चेत्,
२६२
( भा० ) तदावरणविगमः प्राक् किमभूत् ? भूतौ वा किं यत्नेन ? विशेषस्याधानमभिव्यक्तिरिति चेत्, ननु
( भा० ) विशेषाधानमपि तादृगेव, कर्मकर्तृकरणानां प्रागभावाभावात् ।
आवरणविगमविशेषाधानयोर्हि शब्दपुरुष श्रोत्राणां स्वरूपत्वे तेषां याज्ञिकैरपि नित्यत्वोपगमात्कथं प्रागभावः सम्भवेत् ? सम्भवे वा प्रयत्नकार्यत्वप्रसङ्गः अभिव्यक्तिवत् । पुरुषप्रयत्नेन अभिव्यक्ति: प्रागसती क्रियते, न पुनस्तत्स्वरूपः शब्दः पुरुषः श्रोत्रं चेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् ।
[साङ्ख्याभिमताभिव्यक्तिपक्षस्य निराकरणम् ]
एवं हि कपिलमतानुसारिणां घटादेरभिव्यक्ति: प्रागसती चक्रदण्डादिभिः क्रियते न पुनर्घटादिरित्यपि शक्यं प्रदर्शयितुम् । यतोऽत्र
अष्टसहस्त्रीतात्पर्यविवरणम्
स्वरुचिविरचितदर्शनमात्रमित्यन्तेन ग्रन्थेन । इच्छामात्रेण कार्यस्यापि शब्दस्याभिव्यङ्ग्यत्वाभ्युपगमे घटादावपि तत्प्रसक्त्या साङ्ख्य एव विजयेतेत्याह - एवं हीति । ननु वस्तु सर्वत्र व्यङ्ग्यत्वपक्ष एव साङ्ख्यानां शब्दे च मीमांसकानां न च व्यङ्ग्यत्वपक्षे घटप्रत्यक्षत्वं कप्रत्यक्षत्वं च दण्डादेर्विजातीयनिमित्तपवनसंयोगादेश्च जन्यतावच्छेदकं वाच्यम्, कार्यत्वपक्षे च घटत्वं कत्वं चेति तत्र लाघवमिति वाच्यम्, व्यङ्ग्यत्वपक्षेऽपि घटत्वकत्वादेर्लोकिकविषयितया जन्यतावच्छेदकत्वे लाघवानपायात् । न च द्रव्यत्व -