________________
प्रथमो भागः [ परि० १-का. १०]
२६१ विलक्षणत्वान्न शब्दस्याभिव्यक्तिकल्पना युक्ता । एतेन कुम्भकारादिव्यापाराद् घटाद्यभिव्यक्तिकल्पना प्रत्युक्ता ।
(भा०) कल्पयित्वापि तदभिव्यक्तिं तस्याः प्रागभावोऽङ्गीकर्तव्यः । तथा हि- सतः शब्दस्य ताल्वादिभिरभिव्यक्तिः प्रागसती क्रियते, न पुनः शब्द एवेति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम् ।
ननु च मीमांसकैः शब्दस्यापौरुषेयत्वप्रदर्शनान्नासौ प्रागसन् क्रियते । तदभिव्यक्तिस्तु पौरुषेयी । सा प्रागसती क्रियते इति कथं स्वरुचिविरचितस्य दर्शनस्य प्रदर्शनमात्रम् ? प्रमाणशक्तिविरचितस्य तथा दर्शनस्य प्रदर्शनादिति चेत्, न शब्दादभिन्नायास्तदभिव्यक्तेरप्यपौरुषेयत्वात् । तस्याः पौरुषेयत्वात्प्रागासत्त्वे तदभिन्नस्य शब्दस्यापि तत एव प्रागसत्त्वमनुमन्यतां, विशेषाभावात् । शब्दाद्भिन्वाभिव्यक्तिरिति चेत्,
[अभिव्यक्तिं चतुर्धा विकल्प्य क्रमशः तासां निराकरणम्] (भा०) सा यदि श्रवणज्ञानोत्पत्तिः, सैव कथं प्राक्सती यत्नतः कर्तव्या ?
तस्याः प्रागसत्त्वे शब्दस्या श्रावणत्वापत्तेनित्यत्वविरोधः, प्रागश्रवणत्वस्वभावत्यागेनोत्तरश्रावणत्वस्वभावोत्पत्तेः कथञ्चिदनित्यत्वमन्तरेणानुपपत्तेः । अथ श्रवणज्ञानोत्पत्तेरभावेऽपि पूर्वं शब्दस्य श्रावणत्वमेवेष्टं, किमनया श्रवणज्ञानोत्पत्त्याभिव्यक्त्या ? । स्यान्मतं-न शब्दधर्मः श्रवणज्ञानोत्पत्तिः, तस्याः कर्मस्थक्रियात्वाभावात् । किं तहि ? पुरुषस्वभावः, कर्तृस्थक्रियात्वादिति, तदप्ययक्तं, कर्तवत्तस्याः प्राक्सत्त्वापत्तेरविशेषात्तद्व्यापारानर्थक्यात् । श्रवणज्ञानोत्पत्तियोग्यता शब्दस्याभिव्यक्तिरिति चेत्, तर्हि (भा०) योग्यतायां समानश्चर्चः ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
स्पर्शासम्भवादित्यर्थः । साङ्ख्यमतेऽप्येतदतिदिशति-एतेनेति । अभिव्यक्तिप्रागभावाङ्गीकारे शब्दप्रागभावस्त्यागानह इत्याह-कल्पयित्वाऽपीति । ऐतिह्यकृतविशेषमाह-ननु चेत्यादि । अभिव्यक्तेः शब्दपुरुषश्रोत्रभेदाभेदविकल्पासहत्वात्तां दूषयति-शब्दादभिन्नाया इत्यादिना