________________
२५०
अष्टसहस्त्रीतात्पर्यविवरणम् दित्वात् । ननु च न प्रागनन्तरपर्यायः प्रागभावो घटस्य, नापि मृदादिद्रव्यमानं, न च तत्पूर्वसकलपर्यायसन्ततिः । किं तर्हि ? द्रव्यपर्यायात्मा प्रागभावः । स च स्यादनादिः स्यात्सादिरिति स्याद्वादिदर्शनं निराकुलमेवेति चेत्, न ।
[नैयायिको जैनाभिमतप्रागभावं निरस्य स्वस्य नि:स्वभावरूपं प्रागभावं समर्थयति]
एवमप्युभयपक्षोपक्षिप्तदोषानुषङ्गात् । द्रव्यरूपतया तावदनादित्वे प्रागभावस्यानन्तत्वप्रसक्तेः सर्वदा कार्यानुत्पत्तिः स्यात् । पर्यायरूपतया च सादित्वे प्रागभावात्पूर्वमप्युत्पत्तिः पश्चादिव कथं निवार्येत ? न च गत्यन्तरमस्ति । ततो न भावस्वभावः प्रागभावः, तस्य भावविलक्षणत्वात्पदार्थविशेषणत्वसिद्धेः ।
[चार्वाको नैयायिकाभिमतं प्रागभावं खण्डयति] इत्यन्ये तेऽपि न समीचीनवाचः, सर्वथा भावविलक्षणस्याभावस्य ग्राहकप्रमाणाभावात् । 'स्वोत्पत्तेः प्राङ् नासीद् घट इति प्रत्ययोऽसद्विषयः, सत्प्रत्यय
अष्टसहस्रीतात्पर्यविवरणम् । घटोत्पत्तिव्याप्यमित्यपि निरस्तम्, असम्भवात् । न च यावत्तद्घटप्रागभावध्वंसवत्त्वं तद्घटोत्पत्तिव्याप्यमित्यपि वक्तुं युक्तम्, गौरवात्, क्षणविशेषे व्याप्तिविश्रामाच्च । द्रव्यपर्यायात्मेति प्राक्तनपर्यायेषु मृद्रव्ये च घटप्रागभावत्वं व्यासज्यवृत्तीत्यर्थः । प्रत्येकावृत्तेः समुदायावृत्तित्वनियमात् प्रागभावत्वस्य प्रत्येकवृत्तित्वध्रौव्ये तदादाय दूषणमाह नैवमप्युभयेत्यादि । न च पर्याप्तिसम्बन्धावच्छिन्नावच्छेदकताकतद्घटप्रागभावत्वावच्छिन्नप्रतियोगिताकतद्घटप्रागभावाभावस्य तद्घटोत्पत्तिव्याप्यत्वान्नायं दोष इति वाच्यम् एवं सति घटप्रागभावत्ववत् घटत्वघटध्वंसत्वादेरपि द्रव्यपर्यायोभयपर्याप्तत्वापत्तेरतीन्द्रियवृत्तित्वेनाप्रत्यक्षत्वापत्तेश्च । एतेन विशिष्टद्रव्यप्रागभाववादोऽपि निरस्तः, विशेषणाननुगमेनानुगतव्यवहारासम्भवाच्च । तदिदमाह-न च गत्यन्तरमस्तीति । उपसंहरति-ततो नेति, ततो द्रव्यपर्यायात्मत्वाभावान्न भावस्वभावः प्रागभावः । हेत्वन्तरमाह-भावविलक्षणत्वादिति भाववैधादित्यर्थः । तत्र हेतुमाह-'भावविशेषणत्वसिद्धेरिति नियमतो भावविशेषणतया प्रतीयमानत्वादित्यर्थः । अन्ये नैयायिका एवं ब्रुवते, तान् दूषयतितेऽपीति । प्राग नासीद् घट इति प्रागभावप्रतियोगित्वप्रकारकघटविशेष्यकप्रत्यक्षमित्यर्थः । एतेन प्रागभावप्रतियोगिनोऽनागतस्य भानार्थं सामान्यलक्षणप्रत्यासत्तिकल्पनं
१. पदार्थविशेषण, इति अष्टसहस्रीसम्मतः पाठः ।