________________
२५१
प्रथमो भागः [परि०१-का. १०] विलक्षणत्वात् । यस्तु सद्विषयः, स न सत्यप्रत्ययविलक्षणो, यथा सद्रव्यमित्यादिप्रत्ययः, सत्प्रत्ययविलक्षणश्चायं, तस्मादसद्विषयः इत्यनुमानं प्रागभावस्य ग्राहकमिति चेत्, न प्रागभावादौ नास्ति प्रध्वंसाभावादिरिति प्रत्ययेन व्यभिचारात् । तस्याप्यसद्विषयत्वान्न दोष इति चेत्, न अभावानवस्थाप्रसङ्गात् । स्यान्मतं-भावे भूभागादौ नास्ति कुम्भादिरिति प्रत्ययो मुख्याभावविषयः प्रागभावादौ नास्ति प्रध्वंसादिरित्युपचरिताभावविषयः ततो नाभावानवस्थेति, तदप्ययुक्तं, परमार्थतः
अष्टसहस्त्रीतात्पर्यविवरणम्
प्राचां नैयायिकानाम् अपास्तम् । घटविशेष्यकप्रागभावप्रतियोगिकत्वप्रकारकप्रत्यक्षोपगमे दोषाभावात्, विद्यु दादाविवात्र विनश्यदवस्थविषयक प्रत्यक्षस्य सविकल्पकस्य निर्विकल्पकक्रमेण सामग्रीविशेषादेवमेव वा स्वीकर्तुं शक्यत्वात्, प्रतियोगित्वस्यापि प्रतियोगिस्वरूपस्य योग्यत्वादुत्पत्तिक्षणस्य तथाभिव्यञ्जकत्वेनानतिप्रसङ्गाच्च । यैरपि चरमकारणसामग्रीव्यङ्ग्यत्वं प्रागभावस्य प्रतिपाद्यते, तैरपि यादृशकारणकलापानन्तरं कार्योत्पादो दृष्टस्तादृशबुद्धेरेव व्यञ्जकत्वमुपेयम् उक्तसामग्र्याः स्वरूपसत्याः स्वरूपेण ज्ञाताया वा व्यञ्जकत्वेऽतिप्रसङ्गाद्, व्याप्यत्वेन ज्ञातायास्तत्त्वोक्तौ प्रागभावानुमितेरेवोपपत्तेः तत्प्रत्यक्षानवकाशात्, तद्वरमुत्पत्तिक्षणस्यैव प्रागभावप्रतियोगित्वेन घटप्रत्यक्षजनकत्वं कल्पनीयमिति । विषयसन्निकर्षादेः कार्यसहभावेन हेतत्वे चरमसामग्रीकाल एव प्रागभावप्रत्यक्षोपगमे तु प्राग् नासीद् घट इति कथमप्युपपादयितुमशक्यम् । तदा घटप्रागभाव आसीदित्यर्थस्याप्यनुपपत्तेः, तदा भविष्यतीत्याकारप्रत्यक्षं च शिरोमणिनैव दूषितम्-भविष्यत्वं हि न वर्तमानप्रागभावप्रतियोगित्वम्, श्वो भाविन्यद्य भविष्यतीतिप्रत्ययप्रसङ्गात् । किन्तूत्पस्यते भविष्यतीत्यादेः समानार्थकत्वात् वर्तमानप्रागभावप्रतियोग्युत्पत्तिकत्वं वर्तमानकालोत्तरकालोत्पत्तिकत्वं वा, न चेदमध्यक्षमुत्पत्तेरतीन्द्रियत्वादिना [ ]। इत्यनुमानमिति । यद्यपि प्रागभावग्राहकं प्राग् नासीद् घट इति प्रत्यक्षमेव पक्षीकृतमुपपद्यते तथापि तस्य भावाभावविषयत्वसंशये उक्तानुमानाश्रयणमिति तात्पर्यम् । चरमसामग्र्या हेतुना प्रागभावोऽनुमीयत एवेति केचित्, तदसत्, अनुयोगिताविशेषरूपप्रागभावत्वादेः क्वचिदप्रतीतौ ताद्रूप्येणानुमानासम्भवादिति दीधितिकारः । प्राग् नासीदिति प्रत्यक्षमुत्पद्यमानघटाकारपरिणतमृद्रव्यविषयमेव, प्रागभावादेरभावस्याधिकरणस्वरूपस्यैव स्वीकारान्नास्तीतिप्रत्ययबलेनातिरिक्ताभावस्वीकारेऽभावेऽप्यभावान्तरापत्तावनिष्टप्रसङ्गादित्याशयवानाह-इति चेत् नेत्यादि । उपचरिताभावविषय इति अभावप्रतियोगिकाभावाधि