________________
२४९
प्रथमो भाग: [परि०१-का. १०] स्वभावत्वसिद्ध्यर्थमिति चेत्, कथमेवं कार्यात्पूर्वपर्यायेण रहितेषु तत्पूर्वोत्तराखिलपरिणामेषु कार्यस्वभावत्वं न प्रसज्येत ? प्रागभावाभावस्वभावत्वाविशेषेऽपि कश्चिदेवेष्टः पर्यायः कार्य, न पुनरितरे परिणामा इत्यभिनिवेशमात्रम् । स्यादाकूतंकार्यात्प्रागनन्तरपर्यायस्तस्य प्रागभावः । तस्यैव प्रध्वंसः कार्ये घटादि । न पुनरितरेतराभावो, येन तत्पूर्वोत्तरसकलपर्यायाणां घटत्वं प्रसज्येत । न च तेषां प्रागभावप्रध्वंसरूपतास्ति, तदितरेतराभावरूपतोपगमात् इति, तदेतदपि सुगतमतानुसरणं स्याद्वादवादिनामायातं, स्वमतविरोधात् । प्रागभावो ह्यनादिरिति तन्मतम् । तच्च घटस्य पूर्वानन्तरपर्यायमात्रप्रागभावस्योपगमे विरुध्यते । द्रव्यार्थादेशादनादिः प्रागभावोऽभिमत इति चेत्, किमिदानीं मृदादिद्रव्यं प्रागभावः ? तथोपगमे कथं प्रागभावाभावस्वभावता घटस्य घटेत ? द्रव्यस्याभावासम्भवात् । तत एव न जातुचिद् घटस्योत्पत्तिः स्यात् । यदि पुनः पूर्वपर्यायाः सर्वेऽप्यनादिसन्ततयो घटस्य प्रागभावोऽनादिरिति मतं तदापि प्रागनन्तरपर्यायनिवृत्ताविव तत्पूर्वपर्यायनिवृत्तावपि घटस्योत्पत्तिप्रसङ्गः । तथा सति घटस्यानादित्वं पूर्वपर्यायनिवृत्तिसन्ततेरप्यना
- अष्टसहस्त्रीतात्पर्यविवरणम्
पूर्वक्षणभिन्नेष्वित्यर्थः । कार्यप्रागभावाभावत्वमानं न कार्यस्वभावत्वव्याप्यं किन्तु प्रागभावध्वंसत्वं, ध्वंसोऽपि चाव्यवहितोत्तरक्षण एव, अग्रिमक्षणेषु घटादिव्यवहारश्च सदृशकार्योत्पत्तिदोषादिति न कोऽपि दोष इत्याशयवान् शङ्कते-स्यादाकूतमिति अस्मिन्नभ्युपगमे जैन्याः प्रक्रियाया विरोध: स्यादिति दूषणमाह-तदेतदपीत्यादि । द्रव्यार्थादेशादिति सौगतैश्च पर्यायार्थमात्रादेशः स्वीक्रियत इति न तत्प्रक्रियानुसरणेनोभयनयवादिनो जैनस्य सिद्धान्तव्याकोप इति भावः । प्रागभावाभावस्वभावता घटप्रागभावध्वंसरूपता, 'तद्रव्यस्य= मृद्रव्यस्य, अभावासम्भवात् घटोत्पत्तिकाले ध्वंसासम्भवात्, तत एव घटस्य मृद्द्रव्यरूपघटप्रागभावध्वंसत्वाभावादेव । न जातुचिदिति घटोत्पत्तेर्घटप्रागभावध्वंसोत्पत्तिनियतत्वादिति भावः । यदि पुनरिति क्लुप्तेषु पूर्वपर्यायेषु घटप्रागभावत्वमात्रकल्पने लाघवात्तद्व्यक्तित्वादिना तेषां सादित्वेऽपि घटप्रागभावत्वेनानादित्वेऽपि विरोधाभावाच्चेति भावः । तदापीति न च घटप्रागभावत्वावच्छिन्नप्रतियोगिताकध्वंसस्य घटोत्पत्तिव्याप्यत्वान्नायं दोष इति शनीयम्, ध्वंसस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे मानाभावात्, एकघटवति घटान्तरप्रागभावसत्त्वेन तदसम्भवाच्च । एतेन यावद्घटप्रागभावध्वंसवत्त्वं
१. द्रव्यस्य इति अष्टसहस्रीसम्मतः पाठः ।