________________
२४८
अष्टसहस्त्रीतात्पर्यविवरणम्
नोऽपि समानम् । किं बहुना ? सर्वस्य स्वेष्टतत्त्वं प्रत्यक्षादिप्रमाणाभावेऽपि व्यवतिष्ठेत, स्वरूपस्य स्वतो गते:, इत्यतिप्रसङ्ग एव, पुरुषाद्वैतवदनेकान्तवादस्यापि सिद्धेः, संविदद्वैतवदनेकसंवेदनस्यापि सिद्धेः, इति न सत्ताद्वैतं निष्पर्यायं शक्यमभ्युपगन्तुम् । विचारयिष्यते चैतत् प्रपञ्चतोऽग्रे, तदलमतिप्रसङ्गेन । ततो भावा एवं नानात्मादय इति भावैकान्तोऽभ्युपगम्यताम् । तत्र च सर्वात्मकत्वादिदोषानुषङ्गः परिहर्तुमशक्यः ॥९॥
सम्प्रति घटादेः शब्दादेश्च प्रागभावप्रध्वंसाभावनिह्नववादिनं प्रति दूषणमुपदर्शयन्तः कारिकामाहुः
कार्यद्रव्यमनादि स्यात्प्रागभावस्य निह्नवे ।
प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत् ॥१०॥
[चार्वाकेण प्रागभावस्य निराकरणम् जैनाचार्येण तस्य व्यवस्थापनञ्च]
कार्यस्यात्मलाभात्प्रागभवनं प्रागभावः । स च तस्य प्रागनन्तरपरिणाम एवेत्येके । तेषां तत्पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः । तत्रेतरेतराभावरूपस्य तदभावस्योपगमान्नायं दोष इति चेत्, तदनन्तरपरिणामेऽपि तत एव कार्यस्याभावसिद्धेः किमर्थः प्रागभावः परिकल्प्यते ? कार्यस्य प्रागभावाभाव
अष्टसहस्त्रीतात्पर्यविवरणम्
स्यात्=ब्रह्मण एकत्वं निर्णीतं न स्यात् । प्रत्यक्षादिप्रमाणबाधिते ब्रह्मैकत्वे वेदोऽपि न पदमाधत्ते इत्यर्थवादरूपतां कक्षीकुर्वन्लघौ माध्यस्थमेवालम्बत इत्यर्थः । एतेन तत्त्वमस्यादिवाक्यजन्योऽनुभवः शुद्धमखण्डं ब्रह्माऽहमस्मीति प्रत्यक्षस्य क्षणिकत्वेऽपि प्रमाणतापत्तेरिति दिग् । तदेवं वेदान्तिनोऽद्वैतपक्षदूषणेन नानाभावैकान्तं स्वीकारयित्वा तत्रोक्तं दूषण गणमुपसंहरति, ततो भावा एवेत्यादि ||९||
कार्यसद्भावप्रसङ्ग इति कार्यध्वंसतत्प्रागभावानाधारकालस्य कार्यवत्त्वव्याप्यत्वादिति भावः । तत्र= अनन्तरपूर्वक्षणेषु, इतरेतराभावरूपस्य = कार्यभेदरूपस्य, नायं दोष इति इदानीमेतत्क्षण इति प्रतीत्या तत्तत्क्षणस्येव तदभिन्नकार्याणां सौगतनये तादात्म्येनैव कालवृत्तित्वोपगमात्, कार्यभिन्नक्षणे कार्यत्वस्यापादयितुमशक्यत्वादिति भावः। किमर्थमिति अभावव्यवहारस्य भेदत एव सिद्धेरिति भावः । कार्यादिति कार्याव्यवहित