________________
प्रथमो भाग: [ परि० १ - का० ९]
२४७
द्वैतप्रसङ्गात् । साध्यसाधनयोरभेदे च किमेकत्वं केन प्रतिभासकार्यादिना निर्णीतं स्यात् ? पक्षस्य विपक्षस्य सपक्षस्य चाभावात् । साध्यधर्माधारतया हि प्रसिद्धो धर्मी पक्षः । स च सर्वेषामर्थानां धर्मिणामप्रसिद्धौ ततोऽन्यत्वेन साध्यधर्मस्य चैकत्वस्यासम्भवे कथं प्रसिध्येन्नाम ? विपक्षश्च तद्विरुद्धस्ततोऽन्यो वा नाद्वैतवादिनोऽस्ति । तथा सपक्षश्च साध्यधर्माविनाभूतसाधनप्रदर्शनफलस्तस्य दूरोत्सारित एव । तत्सिद्धौ वा भेदवादप्रसिद्धेः एतेन यदुक्तं, - 'सर्वेऽर्थाः प्रतिभासान्तः प्रविष्टाः प्रतिभाससमानाधिकरणतयाऽवभासमानत्वात् प्रतिभासस्वात्मवदिति ब्रह्माद्वैतस्य साधनं तदपि प्रत्याख्यातम् ।
[सत्ताद्वैतवादी वेदात् एकब्रह्म साधयितुं प्रयतते तस्य विचारः ]
आम्नायात्तत्सिद्धिरित्यप्यसम्भाव्यं तस्यापि साध्यादभेदे साधनत्वायोगात् । ततः साध्यसाधनयोरभेदे किं सत्ताद्वैतं केनानुमानेनागमेन प्रत्यक्षेण वा प्रमाणेन साधितं स्यात् ? पक्षसपक्षविपक्षाणामाम्नायस्येन्द्रियादेश्चानुमानागमप्रत्यक्षज्ञानात्मकप्रमाणकारणस्याभावान्नैवं तत्कृतं स्यात् ।
( भा० ) न क्वचिदसाधना साध्यसिद्धिः, अतिप्रसङ्गात् ।
साधनं हि प्रमाणं साध्यते निश्चीयतेऽनेनेति तद्रहिता न साध्यस्य प्रमेयस्य सिद्धि:, शून्यतादिसिद्धिप्रसङ्गात् । स्वरूपस्य स्वतो गतिरिति तु संविदद्वैतवादि
अष्टसहस्त्रीतात्पर्यविवरणम्
सिद्धयेत्, न तु तात्त्विकं तत्प्रतिबद्धलिङ्गाभावात्, अपेक्षाकल्पितत्वस्य च भेदवदभेदेऽपि व्यावहारिकत्वपर्यवसायकत्वादिति तात्पर्यार्थः । एतेन यदुच्यते ब्रह्मेन्द्रेण अनुभूयमानस्य प्रतिभासस्य प्रागभावप्रध्वंसनानात्वादिकल्पने गौरवाल्लाघवान्नित्यसत्यैकब्रह्मसिद्धिरिति तन्निरस्तम् । प्रमाणं विना लाघवमात्रेणार्थासिद्धेः, अन्यथा सच्चिदानन्दब्रह्मणोऽपि कल्पने गौरवाच्छून्यज्ञानकल्पने लाघवदृष्टिं ददन् माध्यमिक एव विजयेत्, अनुभवश्च प्रतिभासस्य वैलक्षण्य एव साक्षी चित्रज्ञानदृष्टान्तेन नानात्वे चेति नानैकान्तं विहायाद्वैतपक्षः श्रेयान् । ननु एकत्वे तत्त्वमसीत्यादिवेदवाक्यस्य प्रमाणराजस्य सत्त्वात्तत्र लाघवतर्कः सहायो भविष्यति आशङ्कायामाह - आम्नायादित्यादि आम्नायात् = वेदात्, नैतत् तत्कृतं
१. नैव तत्कृतं इति अष्टसहस्रीसम्मतः पाठः ।