________________
२४६
अष्टसहस्रीतात्पर्यविवरणम् अनवस्थाप्रसङ्गात्, नर्तक्यादिक्षणैकशक्तावपि बुद्ध्यादिकार्यनानात्वाच्छक्तिनानात्वप्रसङ्गात् तथा तच्छक्तावपि इति सुदूरमपि गत्वा बुद्ध्यादिप्रसवविशेषसद्भावेऽपि शक्तिनानात्वाभावे कथं नासौ व्यभिचारी स्यात् ? इति कुतो वस्तुनानात्वगतिः ?
[सत्ताद्वैतवादी सर्वं वस्तु एकस्वरूपं साधयितुं यतते तस्य विचार:] (भा०) केवलमविद्या स्वभावदेशकालावस्थाभेदेन आत्मनि परत्र वा सतः स्वयमसती मिथ्याव्यवहारपदवीमुपनयति यतः क्षणभङ्गिनो भिन्नसन्ततयः स्कन्धा विकल्पेरन्नन्यथा वा इति ।
सत्ताद्वैतवादी विशेषानपह्लवीत तद्रूपादिस्कन्धानां द्रव्यादिपदार्थानां वा निरुपाख्याभावानामिव, परमार्थतः क्षणिकत्वाक्षणिकत्वतदुभयानुभयरूपत्वादिविशेषसाधनेऽपि साधनव्यभिचारात्, सोऽपि
(भा०) प्रतिभासकार्याद्यभेदेऽपि कस्यचिदेकत्वं साधयतीति साध्यसाधनयोरभेदे किं केन कृतं स्यात् ? पक्षविपक्षादेरभावात् ।
कस्यचिद्धि सन्मात्रदेहस्य परब्रह्मणस्तद्वादी एकत्वं प्रतिभासनात्तत्कार्यातत्स्वभावाद्वा साधयेदन्यतो वा ? तच्च साधनं साध्यादभिन्नमेव, अन्यथा
अष्टसहस्रीतात्पर्यविवरणम्
प्रश्लेषेण व्याख्येयम् । नर्तक्यादीति कार्यभेदनियतकारणताभेदस्य शक्तिभेदप्रयुक्तत्वाभ्युपगमे समनियतशक्तीनां प्रत्येकमपि बुद्ध्यादिनानाकार्यकारित्वस्य बलादापातादेकैकशक्तावपि शक्त्यन्तरापत्तौ तत्रापि तत्स्वीकारे दुस्तरानवस्थानादिति भावः । वस्तुनानात्वाभावे कुतस्तद्व्यवहार ? इत्यत्राह सत्ताद्वैतवादी-केवलमिति । सत्ताद्वैतवादेऽप्यविद्याकल्पितैर्देशादिभेदैर्वस्तुनानात्वं व्यवह्रियताम्, न तु वास्तवं तत्, अत एव सौगतसाङ्ख्यादिकल्पितस्कन्धपञ्चकपञ्चविंशतितत्त्वादिविकल्पा अपि तत्तत्प्रवचनवासनाजनकाविद्यामूला नाद्वैततत्त्वं बाधन्त इति हृदयम् । साधनव्यभिचाराद् बुद्धिविशेषादेर्वस्तुनः कूटस्थत्वेऽप्यविद्यामहिम्ना सम्भवात् सर्वविशेषसाधनानां सन्दिग्धव्यभिचारित्वादिति भावः । सत्ताद्वैतवादिनं दूषयति भाष्यकृत्-सोऽपि हीत्यादि । एतद्विवृणोति वृत्तिकृत् कस्यचिद्धीत्यादि । अद्वैते साध्यसाधनयोरविशेषान्न कुतश्चित् किञ्चित् सिद्धयेद्, व्यवहाराद्भेदमुपगम्य खण्डप्रतिभासनादिना ब्रह्मैकत्वसाधने च व्यावहारिकमेवैकत्वं