________________
प्रथमो भाग: [ परि० १ - का० ९]
२४५
[जैनाचार्या जगन्नानात्वं साधयन्ति । ]
मा भून्निरुपाख्यस्याभावस्य प्रत्यक्षतोऽन्यतो वा प्रमाणात्प्रतिपत्तिस्तथापि न सत्ताद्वैतस्य सिद्धिः, वस्तुनानात्वस्यैव ततः परिच्छित्तेरित्यपरस्तस्यापि
( भा० ) वस्तुनो नानात्वं बुद्ध्यादिकार्यनानात्वात्प्रतीयेत
नान्यथा, अतिप्रसङ्गात् । तदपि व्यभिचार्येव, विपक्षेऽपि भावात् । तथा
हि
(भा०) स्वभावाभेदेऽपि विविधकर्मता दृष्टा युगपदेकार्थोपनिबद्धदृष्टिविषयक्षणवत् ।
न हि ह्येकत्र नर्तक्यादिक्षणे युगपदुपनिबद्धदृष्टीनां प्रेक्षकजनानां विविधं कर्मबुद्धिव्यपदेशसुखादिकार्यमसिद्धं येन तस्य स्वभावाभेदेऽपि विविधकर्मता न
भवेत् ।
( भा० ) शक्तिनानात्वं प्रसवविशेषात् । स चेद् व्यभिचारी, कुतस्तद्गतिः ?
तस्यापि शक्तिनानात्वोपगमान्न बुद्ध्यादिः प्रसवविशेषो व्यभिचारीति चेत्, न अष्टसहस्त्रीतात्पर्यविवरणम्
वस्तुतो घटवदन्यस्य भूतलस्य तत्कालावच्छिन्नतादात्म्यसम्बन्धेन घटाभावव्यवहारहेतुत्वाभ्युपगमे तदसिद्धेः, अस्तु वा भावत्ववदभावत्वमखण्डोपाधिर्घटादिनिरूपिताभावत्वेन भूतलादेर्ज्ञाने च योग्यानुपलब्धिसहकृतचक्षुरादिप्रतियोगिज्ञानादि च हेतु:, तथाज्ञानाच्च तथाव्यवहारः, इत्थं च विशेषणतादिप्रत्यासत्त्यकल्पनाल्लाघवमपीत्यस्मदेकपरिशीलितः पन्थाः । ततः = प्रत्यक्षतोऽन्यतो वा प्रमाणात्, अपरः = सत्ताद्वैतवादी, व्यभिचार्येव=सन्दिग्धव्यभिचार्येव, विपक्षेऽपि = वस्तुन: एकत्वेऽपि, भावाद् बुद्ध्यादिकार्यनानात्वस्येति योगः । विविधकर्मतेति बहुव्रीह्युत्तरस्तल्, विविधकार्यकारितेत्यर्थः । भाष्ये शक्तिनानात्वं एकस्यापि नर्त्तक्यादिक्षणस्य शक्तिभेदोऽस्ति, कुतः ? प्रसवविशेषात्=नानाबुद्ध्यादिकार्यदर्शनात्, तत्र सत्ताद्वैतवाद्याह - स = प्रसवविशेषो वस्तुनानात्वेन व्यभिचारी चेत्, कुतस्तद्गतिः ? = शक्तिनानात्वसिद्धिस्ततो यत्किञ्चिदेतदित्यर्थः । वृत्तौ, तस्यापि=एकनर्त्तकीक्षणस्यापि, प्रसवविशेषो = बुद्ध्यादिकार्यविशेषोऽव्यभिचारीत्यकार