________________
२३६
अष्टसहस्त्रीतात्पर्यविवरणम्
[ब्रह्माद्वैतवादी प्रत्यक्षप्रमाणं भावपदार्थग्राहकमेव साधयति तस्य विचारः ]
क्रमतोऽनन्तपररूपाभावप्रतिपत्तावेवोपक्षीणशक्तिकत्वप्रसङ्गात् । प्रत्यक्षस्य क्वचित्प्रतिपत्त्रा स्मर्यमाणस्य घटस्याभावप्रतिपत्तौ तदपररूपस्यानन्तस्यास्मर्यमाणत्वं भावदर्शनावसरकारणमिति चेत्, न प्रत्यक्षस्य स्मरणानपेक्षत्वात्, तस्य स्मृत्यपेक्षायामपूर्वार्थ साक्षात्कारित्वविरोधात् । भावप्रत्यक्षं किञ्चित्तु स्मरणनिरपेक्षं योगिप्रत्यक्षवत् । किञ्चित्तु स्मरणापेक्षं सुखादिसाधनार्थव्यवसायवत् । क्वचिदभावप्रत्यक्षं स्मरणनिरपेक्षं, योगिनोऽभावप्रत्यक्षं यथा । क्वचिदभावप्रत्यक्षं पुनः प्रतिषेध्यस्मरणापेक्षमेव, तथा प्रतीतेः इति चेत्, न स्मरणापेक्षस्य विकल्पज्ञानस्य प्रत्यक्षत्वविरोधादनुमानादिवत् । प्रत्यक्षस्य सकलकल्पनाविषयत्वात्स्मृत्यपेक्षायामनवस्थाप्रसङ्गात्, स्मृतेः पूर्वानुभवापेक्षत्वात्पूर्वानुभवस्याप्यपरस्मृत्यपेक्षत्वात्, सुदूरमपि गत्त्वा कस्यचिदनुभवस्य स्मृतिनिरपेक्षत्वे प्रकृतानुभवस्याऽपि स्मृति - सापेक्षत्वकल्पनावैयर्थ्यात् । न च स्मृतिः पूर्वानुभूतार्थविषया कथञ्चिदप्यपूर्वार्थ ज्ञानमुपजनयितुमलं, तस्यास्तत्प्रत्यभिज्ञानमात्रजननसामर्थ्यप्रतीतेर्दृष्टे सजातीयार्थेऽपि स्मृतेः सादृश्यप्रत्यभिज्ञानजनकत्वसिद्धेः । पूर्वानुभूते घटे स्मृतिस्ततो विजातीयेऽर्थान्तरे तदभावे विज्ञानमुपजनयतीति शिलाप्लवं कः श्रद्दधीतान्यत्र जडात्मनः ? । ततः स्मृतिनिरपेक्षमेव सर्वं प्रत्यक्षम् । तच्च यद्यभावविषयं स्यात्तदा अष्टसहस्त्रीतात्पर्यविवरणम्
मृदादेरेव घटादिव्यवहारोपपत्तौ गतं घटादिनाऽपीति चेत्, ( उ०) मैवं, द्रव्यार्थे इष्टत्वात्, पर्यायार्थनये च घटादेरभावादेश्चातिरेकाभ्युपगमस्य दोषानावहत्वादिति । क्रमतोऽनन्तरूपाभावप्रतिपत्तावेवेति क्रमेणानन्तसङ्ख्यघटपटाद्यभावग्रहण एवेत्यर्थः । यद्यपि अनन्तानामभावानां प्रत्यासत्त्यविशेषादेकदैव ग्रहणोपपत्तेः क्रमत इत्ययुक्तम्, तथाऽपि अभावग्रहसामग्र्यविच्छेदाद्धारावाहिकतद्ग्रहसौलभ्यापेक्षयेत्थमुक्तिरिति स्मर्त्तव्यम् । ननु केवलाभावप्रत्यक्षाभ्युपगमे स्यादयं दोषः सावकाशः, स एव चास्माकं नास्ति, अभावज्ञाने प्रतियोगिज्ञानस्य हेतुत्वस्वीकारात्तत्कादाचित्कत्वेन चाभावग्रहकादाचित्कत्वमिति यदैव न प्रतियोगिज्ञानं तदाऽभावग्रहान्न भावग्रहस्य लब्धावसरत्वमिति आशङ्क्याभावग्रहे प्रतियोगिग्रहहेतुतां खण्डयन्नाह-क्वचित्प्रतिपत्रेत्यादिना । ततः स्मृतिनिरपेक्षमेव सर्वं प्रत्यक्ष न च स्मृतित्वेन स्मृतिजन्यत्वस्य प्रत्यक्षत्वाभावव्याप्यत्वेऽपि विशेषणज्ञानत्वेन तज्जन्यताया अतथात्वान्नायं दोष इति शङ्कनीयम्, विशिष्टज्ञानत्वावच्छिन्नं प्रति विशिष्टप्रत्यक्षत्वावच्छिन्नं