________________
२३५
प्रथमो भागः [ परि. १-का. ९] ग्राहकसंवित्तिवत् ।
चक्षुरादिज्ञानप्रतिभासभेदोऽप्यसिद्ध एवाभेदवादिन इति चेद् ग्राह्यग्राहकसंवित्तिप्रतिभासभेदोऽपि भेदवादिनः किमेकत्र ज्ञानात्मनि सिद्धः ? संवृत्या सिद्ध इति चेत्, समः समाधिः । योऽपीतरेतराभावप्रत्ययाद्भावस्वभावभेदं साधयेत्तस्य
(भा०) इतरेतराभावविकल्पोऽपि कथमयथार्थो न स्याद्वर्णादिविकल्पवत् ? ।
वर्णादिप्रत्ययो भावस्वभावभेदं स्वसाध्यमर्थमन्तरेणैव भावाद् व्यभिचारित्वादयथार्थो, न पुनरितरेतराभावप्रत्यय इत्यशक्यव्यवस्थं, तस्य भावाभावयोरभेदेऽपीतरेतराभावप्रत्ययेन व्यभिचारात् ।
(भा०) न हि वस्तुव्यतिरिक्तमसन्नाम, प्रमाणस्यार्थविषयत्वात् ।
प्रत्यक्षमभावविषयं भवत्येव, तस्येन्द्रियैः संयुक्तविशेषण सम्बन्धसद्भावाद्, घटाभावविशिष्टं भूतलं गृह्णामीति प्रत्ययादिति चेत्, न तस्य भूतलादिभावविषयत्वात् ।
(भा० ) अभावदृष्टौ हि तदवसानकारणाभावाद्भावदर्शमनवसरं प्राप्नोति ।
अष्टसहस्त्रीतात्पर्यविवरणम्
ब्रह्माऽज्ञातसत्तायां प्रमाणाभावात् चक्षुरादिज्ञानप्रतिभासस्य यो भेदस्तद्वशात्=तद्धेतोः, रूपादिव्यपदेशभाग् भवति, यथा भेदवादिन एकमेव ज्ञानं ग्राह्यग्राह(का)कारं, नियामकश्चात्र तत्तत्कालादिसध्रीचीनोऽविद्याविलास इत्यर्थः । योऽपीत्यादि एकमेव ब्रह्माऽभ्युपगच्छतोऽद्वैतवादिनो यथा वर्णादिविकल्पोऽसत्यस्तथेतरेतराभावप्रत्ययोऽपीति न ततो भावस्वभावभेदसिद्धिरित्यर्थः । अभेदेऽपि=अभेदस्य प्रामाणिकत्वेऽपि भूतलादिभावविषयत्वात् शुद्धभूतलादिभावविषयत्वादित्यर्थः । (प्र०) कीदृशं शुद्धं भूतलमिति चेत्, यादृशं तव घटाभावाधिकरणम् (प्र०) उभयमपि पृच्छाम इति चेत्, (उ०) पृच्छन्तु तावदेतत्तत्त्वमनुभवं भवन्तः । (प्र०) भूतलस्वरूपत्वे घटाभावस्य घटागमनकालेऽपि तदपरावत्तेस्तदपलम्भप्रसङ्ग इति चेत. (उ०) न. तदा तव कालघटितस्येव मम देशघटितस्याभावसम्बन्धस्यापगमकल्पने दोषाभावात् (प्र०) एवं सति कालविशेषघटितसम्बन्धेन