________________
२३४
अष्टसहस्त्रीतात्पर्यविवरणम् वस्तुविशेषसाधनवादिना हि न कारणभेदस्तत्साधनं प्रयोक्तव्यं, तस्याभेदवादिनं प्रत्यसिद्धत्वात् नापि विरुद्धधर्माध्यासः, तत एव । किं तर्हि ?
(भा० ) संविन्नि सभेदाद्भावस्वभावभेदः प्रकल्प्येत । स पुनरभेदेऽप्यात्मनः खण्डश: प्रतिभासनात्
व्यभिचारी ।
ननु ज्ञानात्मनः खण्डश: प्रतिभासनस्य विभ्रान्तत्वात्तत्त्वतस्तस्यैकत्वान्न तेन व्यभिचारः । तदुक्तम्
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ [प्रमाणवार्तिक २.३५४] इति चेत्, (भा०) तदन्यत्रापि विभ्रमाभावे कोशपानं विधेयम् ।
शक्यं हि वक्तुं, संविन्नि सभेदः कुतश्चित्प्रतिपत्तुर्विभ्रम एव, तत्त्वतः संविन्मात्रस्याद्वयस्य व्यवस्थितेः ।
यथा विशुद्धमाकाशं तिमिरोपप्लुतो नरः । सङ्कीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति ॥ [बृहदारण्यकोपनिषद्भाषावार्तिक ३-५-४३; ४४] इति वचनात् । तथा चासिद्धं विशेषसाधनं न साध्यसाधनायालम् । (भा०) तदेकं चक्षुरादिज्ञानप्रतिभासभेदवशाद्रूपादिव्यपदेशभाग् ग्राह्य
- अष्टसहस्त्रीतात्पर्यविवरणम् भावः । अन्यथेति अनुमानमागमप्रमाणं वा न प्रतिषेधकं प्रमाणत्वान्निर्विकल्पकप्रत्यक्षवदित्यनुमानादिति भावः । तस्य=कारणभेदस्य, असिद्धत्वात् स्वप्नज्ञानवदिति भावः । तत एव अभेदवादिनं प्रत्यसिद्धत्वादेव, स=संविन्निर्भासभेदः, खण्डशः प्रतिभासनात् इत्यत्राविद्यातज्जनितान्तःकरणादिभेदो हेतुर्द्रष्टव्यः । संवेदनाद्वैतवादी शङ्कते-नन्विति । तद्वैतवाद्याह-तदन्यत्रापीति । तत्तर्हि अन्यत्रापि ब्रह्माद्वैतेऽपि, विभ्रमाभावे विभ्रमो नास्तीत्यभ्युपगमे, विशेषसाधनं संविन्नि सभेदरूपं, साधनाय= भेदसाधनाय, तदेकं