________________
२३३
प्रथमो भागः [ परि. १-का. ९] सङ्गिरामहे, तस्य नीरूपत्वप्रसङ्गात्, नास्तीतिप्रत्ययजनकत्वरूपसद्भावादभावस्य नीरूपत्वाभावोपगमे तस्य भावस्वभावत्वसिद्धेः प्रत्ययाभिधानविषयस्यार्थक्रियाकारिणः पदार्थस्य भावस्वभावत्वप्रतिज्ञानात्, नास्तित्वस्य वस्तुधर्मत्वादस्तित्ववत् । वस्तुनोऽस्तीतिप्रत्ययविषयो हि पर्यायोऽस्तित्वं, नास्तीतिप्रत्ययविषयस्तु नास्तित्वम् ।
(भा०) निष्पर्यायद्रव्यैकान्तपक्षे सर्वात्मकत्वादिदोषानुषङ्गः
कथं परिहर्तुं शक्यः ? सर्वविवर्तात्मकस्यैकस्यानाद्यनन्तस्य प्रधानस्येष्टत्वात् तद्व्यतिरेकेण सकलविशेषाणां तत्त्वतोऽसम्भवात्सिद्धसाधनमिति चेत्, न प्रकृति-पुरुषयोरपि विशेषाभावानुषङ्गात्, सत्ताव्यतिरेकेण तयोरप्रतिभासनात्सत्ताद्वैतप्रसङ्गात् ।
[ब्रह्माद्वैतवादी सर्वं जगत् सद्रूपं मन्यते, तस्य विचार:] तदेवास्तु, चेतनेतरविशेषाणामविद्योपकल्पितत्वादिति चेत् । (भा०) कुतः पुनर्विशेषानपह्नवीत ?
न तावत्प्रत्यक्षात्, तस्य विधायकत्वनियमात्, विशेषप्रतिषेधे प्रवृत्त्ययोगात् । नाप्यनुमानादागमाद्वा, तस्यापि प्रतिषेधकत्वानिष्टेः, अन्यथा प्रत्यक्षस्यापि प्रतिषेधकत्वप्रसङ्गात् । स्वयं न कुतश्चित्प्रमाणादयं विशेषानपहनुते । किं तर्हि ? (भा०) तत्साधनव्यभिचारात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम् तथाभ्युपगमे भावैकान्तप्रतिज्ञाया विरोधापत्तेरित्यर्थः । नीरूपत्वप्रसङ्गात्=निःस्वभावत्व प्रसङ्गात् । नास्तित्वस्य च वस्तुधर्मत्वादिति धर्मश्च धर्म्यभिन्न एवेति ग्नाभावोऽतिरिक्त इति भावः । भेदाभेदवादाच्चाभेदाश्रयणे तत्त्वेन भेदाश्रयणे च तवृत्तित्वेन प्रतीतेरविरोधोऽन्यथा भावधर्मोऽप्यतिरिच्यते । एतेन भूतलस्य घटाभावत्वे भूतले घटाभाव इति प्रतीतिर्न स्यात्, स्याद्वा भूतले भूतलमिति धीरितिय अपास्तम् अभेदेऽपि घटाभावत्वेनाधेयताया भूतलत्वेन चाधारताया एव यथाप्रतीतिस्वीकारात, न च अभावस्याधिकरणात्मकत्वे दुःखध्वंसस्यात्मरूपत्वेन साध्यतापत्तिरित्यपि दृषणमस्मान् प्रति शोभते, आत्मनोऽपि परिणामित्वेन कथञ्चित् साध्यताया इष्टत्वादिति दिग् । सर्वविवर्तात्मकस्य=निखिलसांवृतभावाधिष्ठानस्य । तत्त्वत इति संवृत्या परं तत्त्वं न निषिध्यत इति