________________
२२७
प्रथमो भागः [परि० १-का०८] प्रतिकार्यं सामर्थ्यभेदादनेकत्वप्रसङ्गात् ।
(भा०) क्षणवर्त्तिन एकस्मात्कारणस्वभावमभेदयतां विचित्रकर्मणामुत्पत्तौ कूटस्थेऽपि किं न स्यात् क्रमशः कार्योत्पत्तिः ? तस्यापि तथाविधैकस्वभावत्वात् ।
[बौद्धो नित्यपक्षे कार्यस्योत्पत्तिं न मन्यते तस्य विचार:] (भा० ) कथमत्रोत्पत्तिर्नाम ? तत्र समानः पर्यनुयोगः, सदसतोरनुत्पत्तेनिष्पन्नखपुष्पवत् ।
नित्यं कथमुत्पद्यते सत्त्वान्निष्पन्नवदिति पर्यनुयुज्यते, न पुनः क्षणिकं कथं प्रादुर्भवेत् ? असत्त्वात्खपुष्पवदिति पर्यनुयोगार्हमिति पक्षपातमात्रम् ।
__ (भा०) सतः पुनर्गुणान्तराधानमनेकं क्रमशोऽप्यनुभवतः किं विरुध्येत ? ।
नन्वेकत्वं विरुध्यते । स हि गुणान्तराधानमनेकं क्रमशोऽनुभवन् यद्येकेन स्वभावेनानुभवेत्तदा तस्यैक स्वभावतापत्तिः, अन्यथा निर्हेतुकत्वप्रसङ्गात्, तदनुभवनस्य नियमायोगात् । अथानेकेन स्वभावेन तदनुभवेत्तदा कथमेकस्वभावता तस्य ? । अनेकस्वभावस्य ततो भेदात्तस्यैकरूपत्वे कुतोऽयमस्यानेकस्वभावः ?
अष्टसहस्त्रीतात्पर्यविवरणम्
तथा शाश्वतिकस्यापि क्रमिकनानाकार्यकरणैकस्वभावत्वमविरुद्धमिति भावः । अत्र=नित्ये, कथमुत्पत्तिर्वेति सोऽयं पर्य-नुयोगः तत्र=क्षणिकपक्षे समानः एकान्तग्रहे दोषस्यानेकान्तग्रहे च परिहारस्योभयत्राविशेषात् । सदेकान्ते कथञ्चित् कार्योत्पत्तिसम्भवमाह भाष्यकृत्, अत्रैकत्वविरोधमुद्भाव्य संवेदनप्रतिबन्धा प्रघट्टेन परिहरति वृत्तिकृत्-नन्वेकत्वं विरुध्यत इत्यादिना प्रकृतपर्यनुयोगस्याविशेषादिति यद् दूषणं साङ्ख्यं प्रति सौगतेन दत्तं तत्सौगतस्याप्यायाति यतस्तन्मते संवेदनं ग्राह्यग्राहकाकारवैश्वरूप्यमनुभवदेकेन स्वभावेनानुभवेदनेकेन वा? आये ग्राह्यग्राहकाकारयोरेकत्वापत्तिः, अन्त्येऽनेकस्वभाववतः कथमेकस्वभावत्वम् ? संवेदनादाकारद्वयभिन्नतोपगमे चास्य तदिति व्यपदेशः कुतः? सम्बन्धाच्चेत्, स सम्बन्ध
१. उत्पत्तिर्नामेति अष्टसहस्रीसम्मतः पाठः ।