________________
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्बन्धात्तस्य स इति कल्पनायां स सम्बन्धः स्वस्वभावैर्गुणान्तराधानानुभवनहेतुः किमेकेन स्वभावेन स्यादनेकेन वेति स एव पर्यनुयोगोऽनवस्था च इति कश्चित् सोऽपि दूषणाभासवादी, स्वमिष्टस्यैकस्य ज्ञानस्य ग्राह्यग्राहकाकारवैश्वरूप्यविरोधप्रसङ्गात्, प्रकृतपर्यनुयोगस्याविशेषात् ।
२२८
( भा० ) क्षणस्थायिनः कस्यचिदेव ग्राह्यग्राहकाकरवैश्वरूप्यानभ्युपगमेऽपि संविदितज्ञानस्य ग्राह्यग्राहकाकारविवेकं परोक्षं बिभ्राणस्य सामर्थ्यप्राप्तेः ।
संवेदनस्यैकस्य प्रत्यक्षपरोक्षाकारतया वैश्वरूप्यसिद्धेः संविद्रूपतया संवेदनस्य प्रत्यक्षतैव ग्राह्यग्राहकाकारविविक्ततयापि प्रत्यक्षता, न पुनः परोक्षता यतो वैश्वरूप्यं प्रकृतपर्यनुयोगयोग्यं भवेदिति चेत्, न तथा सकृदप्यप्रतिभासनाद् ब्रह्माद्वैतवत्, ग्राह्यग्राहकाकाराक्रान्तस्यैव सर्वदा वेदनस्यानुभवात् । ततः संवेदनमेकमनेकं प्रत्यक्षपरोक्षाकारौ बिभ्राणं सामर्थ्यप्राप्तमेव ।
(भा०) अन्यथा शून्यसंविदोर्विप्रतिषेधात् ।
ग्राह्यग्राहकाकारशून्यतया हि शून्यम् संवेदनमात्रमुपयतस्तत्संविदुपपद्यते, न पुनः संविन्मात्रमप्यसदुपवर्णयतो, विप्रतिषेधात्स्वेष्टासिद्धेः प्रलापमात्रप्रसक्तेः । [ कारणं कार्यकाले विद्यते न वा ? ]
( भा० ) तदयम्
अष्टसहस्त्रीतात्पर्यविवरणम्
स्तद्धेतुरेकेन स्वभावेनानेकेन वा ? अत्राप्युत्तरं पूर्ववदिति दुरुत्तराऽनवस्थातरङ्गिणीति । शून्यसंवित्पक्षेऽप्येकत्वस्यानेकत्वेनाविरोधबलादापादयति भाष्यकृत् - क्षणस्थायिन इत्यादि । कस्यचित्=शून्यसंविन्मात्रस्य, अनभ्युपगमेऽपीत्यनन्तरं तत्त्वत इति शेषः । विवेकम्= अभावम्, परोक्षम्=अनुमानविषयम्, बिभ्राणस्य = स्वरूपसम्बन्धेन क्रोडीकुर्वतः, सामर्थ्यप्राप्तेर्युक्तिसिद्धत्वात् । संवेदनैकस्य = क्षणिकज्ञानाद्वैतस्य । ननु ग्राह्यग्राहकाकारविविक्ततयापि संवेदनस्य प्रत्यक्षतैवाभावस्याधिकरणरूपत्वादिति आशङ्कते - संविद्रूपतयेति । उत्तरयति-तथेत्यादि तथा=ग्राह्यग्राहकाकारविविक्तक्षणिकज्ञानत्वेन, सकृदपि=एकवारमपि ।