________________
२२६
अष्टसहस्त्रीतात्पर्यविवरणम् ___कालान्तरेऽपि किञ्चिद्भवत्येव मूषिकाऽलर्कविषविकारवद्भाविराज्यादिनिमित्तकरतलरेखादिवच्चेति चेत् ।
(भा०) समर्थे सत्यभवतः पुनः कालान्तरे भाविनस्तत्प्रभवाभ्युपगमे कथमक्षणिकेऽर्थक्रियानुपपत्तिः ? तत्सत्त्वासत्त्वयोरविशेषात् ।
स्वसत्ताक्षणात्पूर्वं पश्चाच्चासति समर्थे कारणे स्वकालनियताऽर्थक्रियोपपद्यते, न पुनः शश्वत्सतीति कुतो नियमः ?
(भा०) कारणसामर्थ्यापेक्षिणः फलस्य कालनियमकल्पनायामचलपक्षेऽपि समानः परिहारः ।
यथैव हि, क्षणिकं कारणं यद्यदा यत्र यथोत्पित्सु कार्यं तत्तदा तत्र तथोत्पादयति, तस्यैवंविधसामर्थ्य सद्भावात्, तत्सामर्थ्यापेक्षिणः कार्यस्य स्वकालनियमः सिद्ध्यतीति कल्प्यते । तथा नित्यमपि कारणं यद्यदा यत्र यथा फलमुत्पित्सु तत्तदा तत्र तथोपजनयति, तस्य तादृशसामर्थ्ययोगात, तत्सामर्थ्यापेक्षिणः फलस्य कालनियमः किन्न कल्पयितुं शक्यः ? शाश्वतिकस्य प्रतिकार्य सामर्थ्यभेदादनित्यत्वप्रसङ्ग इति चेत्, न क्षणिकस्याप्येकस्य युगपदनेककार्यकारिणः
अष्टसहस्रीतात्पर्यविवरणम्
शरीरघटकेऽवश्यं वाच्ये, अन्यथा समानक्षणवर्तिनां सर्वेषां कार्यकारणत्वप्रसङ्गादित्याशयवानाह-कालान्तरेऽपीति, इदमुपलक्षणं स्वप्नज्ञानस्यापि कालान्तरीयजाग्रद्ज्ञाने हेतुतायाः प्रज्ञाकरेणाभ्युपगमादिति द्रष्टव्यम् । एवमभ्युपगमे क्षणिकत्वसाधकयुक्तिविरुध्यत इति दूषणमाह-समर्थे सत्यभवत इत्यादि । कालनियमकल्पनायामिति यत्काले यज्जननसमर्थं यत् तत्काले ततस्तदुत्पत्तिरिति स्वभावकल्पनायां बौद्धेन क्रियमाणायामित्यर्थः । समानः परिहार इति स्थिरपक्षेऽपि कारणान्तरसाहित्येनैव कार्योपधायकत्वस्वभावस्य कारणे कल्पनेन समर्थासमर्थत्वाभ्यां भेदाभावादित्यर्थः । न चकारणान्तरसाहित्यगर्भकार्योपधायकत्वस्वभावस्य कल्पने सदा गलेपादिकया कारणं कारणान्तरमप्युपनयेदिति परेण वक्तुं शक्यम्, कालान्तरे कार्यजनकत्वस्वभावाभ्युपगमे गलेपादिकया कालान्तरमप्युपनयेदित्यस्याचलवादिभिरपि वक्तुं शक्यत्वान्मूषिकालर्कविषविकारादेः कालान्तरे कार्योत्पादकत्वेष्टिव्याघातात् तत्तद्घटकस्य स्वभावपरिचायकत्वोक्तेरप्युभयत्र तौल्यादिति द्रष्टव्यम् । एतदेवाह वृत्तिकृत्-यथैव हीत्यादि । तस्यापि तथाविधैकस्वभावत्वादिति यथा क्षणिकस्याक्रमिकनानाकार्यकरणैकस्वभावत्वं