________________
प्रथमो भागः [परि०१-का०८]
२२५ कार्यस्य निर्हेतुकत्वाविशेषाज्जन्मविरोधसिद्धेः, जन्मनि वा तस्यानुपरतिप्रसङ्गात् ।
[बौद्धः कार्यं सकारणं साधयति तस्य विचार:] ननु अन्तस्तत्त्ववादिनो योगाचारस्य पूर्वविज्ञानादुत्तरविज्ञानस्योत्पत्तेः सौत्रान्तिकस्य चान्तर्बहिस्तत्त्वोभयवादिनः पूर्वार्थक्षणादुत्तरार्थक्षणस्य प्रादुर्भावात्कुतो निष्कारणत्वं कार्यस्येति चेत्, न,
(भा०) कार्यकालमप्राप्नुवतः कारणत्वानुपपत्तेश्चिरतरातीतवत् ।
कार्यकालं प्राप्नुवतोऽपि कारणत्वादर्शनादन्यथा सर्वस्य समानक्षणवर्तिनस्तत्कारणत्वप्रसङ्गात् । यस्य भावाभावयोः कार्यस्य भावाभावौ तदेव कारणमिति कल्पनायां,
(भा०) सत्यभवतः स्वयमेव नियमेन पश्चाद्भवतस्तत्कार्यत्वं विरुद्धं ।
तत्र तदकारणत्वसाधनादन्यकार्यवत्, तस्य वा तदकार्यत्वसिद्धेस्तद्वत् । कार्यमेव तदनन्तरं सम्भवतीति चेत्,
( भा०) कालान्तरेऽपि किन्न स्यात् ? तदभावाविशेषात् समनन्तरवत् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
दोषः । किन्त्वन्तस्तत्त्ववादिनो योगाचारस्यान्तर्बहिस्तत्त्ववादिनः सौत्रान्तिकस्य च मते, निरन्वयसत्त्वेऽपि क्षणस्थितिमात्रनिरन्वयसत्त्वाङ्गीकारेऽप्ययं दोषस्तदवस्थ एवेत्यक्षरार्थः । कार्यकालमिति कारणस्य कार्यसहभावव्याप्यतायाः सामग्रयाश्च स्वकाले कार्योत्पत्तिव्याप्यतायाः न्याय्यत्वाद् व्यवहितोत्तरक्षणप्रवेशे गौरवादिति भावः । प्रसङ्गादिति न चेष्टापत्तिः, सव्येतरगोविषाणयोः कार्यकारणभावस्य सर्वैरनभ्युपगमादिति भावः । तदकारणत्वसाधनात्तत्र=कार्येऽकारणत्वसाधनात्, अन्यकार्यवद्=अन्यकार्य इव, तस्य वा प्रकृतकार्यस्य, तदकार्यत्वसिद्धेः=प्रकृतकारणाकार्यत्वसिद्धेः । तद्वत् = अन्यकार्यस्येव, तदनन्तरं= सामग्रीप्रविष्टतदव्यवहितोत्तरक्षणे, सम्भवति समीचीनतया घटते, एककारणस्य कार्योत्पत्त्यव्याप्यत्वादिति द्रष्टव्यम् । अत्राप्यव्यवहितत्वमनतिप्रयोजनमित्यभिप्रेत्याह भाष्यकृत्कालान्तरेऽपीति । त्यज्यतां तमुव्यवहितत्वभागः पूर्वभावित्वपश्चाद्भावित्वे तु कारणकार्य