________________
प्रथमो भागः [ परि० १ - का० ८ ]
२२३
वानेकान्तप्रतिषेधेन क्षणिकाद्येकान्तविरोधः, तदेकान्तस्यानेकान्ताविनाभावित्वात् । तस्यापि स्वरूपेण सत्त्वेऽनेकान्तरूपेण चासत्त्वव्यववस्थायामनेकान्तस्य दुर्निवारत्वात्तदविनाभावित्वं सिद्धमेव, अन्यथा तद्व्यवस्थानुपपत्तेः । इति परवैरित्वात्स्ववैरित्वम् । तथा च कथं कर्मादिकमनाश्रयं न विरुध्यते ?
( भा० ) ततोऽनुष्ठानमभिमतव्याघातकृत्, सदसन्नित्यानित्याद्येकान्तेषु कस्यचित्कुतश्चित्कदाचित्क्वचित्प्रादुर्भावासम्भवात् ।
[शून्यवादी ब्रूते असद्वस्तुन्येव पुण्यपापादिव्यवस्था घटते तस्य विचारः]
ननु च कस्यचित्कर्मणः पुण्यपापाख्यस्य कुतश्चिदनुष्ठानात्कायादिव्यापारलक्षणात्क्वचिदात्मनि कदाचित्संसारिदशायां जन्म मा भूत् सर्वथा सतस्तदघटनात्, कर्मफलस्य वा शुभाशुभपरलोकलक्षणस्य कर्मविशेषात्,
अष्टसहस्त्रीतात्पर्यविवरणम्
पादयति सौगतानां तु वैज्ञानिकमेव, दृष्टिसृष्टिवादे तु वेदान्तिनां माध्यमिकानां च न कश्चिद्विशेषो दण्डघटादेर्यागस्वर्गादेश्च कार्यकारणभावस्य स्वाप्निककार्यकारणभावतुल्यत्वात् केवलमेके वाङ्मात्रेण वेदप्रमाण्यं स्वीकुर्वते भ्रमाधिष्ठानसत्यत्वं च, अन्ये तु न तदपीत्येतावानेव विशेष इति बोध्यं सुधीभिः । युक्त्या बाधं प्रदर्शयित्वाऽनुभवेन बाधं प्रदर्शयति-यदि वेत्यादि तस्यापि स्वरूपेणेति स्वरूपेण सत्त्वे पररूपेण चाऽसत्त्वेऽनुभव एव साक्षीति भावः । न च प्रसिद्धेन पररूपेणासत्त्वमनुभूयतां न तु शशशृङ्गादिवदप्रसिद्धेनेति न क्षणिकाद्येकान्तस्य स्वरूपेण सत्त्वे पररूपेणानेकान्तेनासत्त्वानुरोधादनेकान्ताभ्युपगमापत्तिरिति शङ्कनीयम्, स्थिरपक्षे स एवायमित्यादौ क्षणिकपक्षेऽपि चित्रज्ञानादौ भेदाभेदाद्यनेकान्तस्य अनुभवसिद्धत्वेन असत्त्वारोपविषयतयापि तद्दुर्निवारतेत्यत्र तात्पर्यात् । एतेन असत्ख्यातिसिद्धेनानेकान्तरूपेण व्यधिकरणधर्मावच्छिन्नप्रतियोगिकत्वादिना वाऽसत्त्वेऽपि न वस्तुसिद्धिरिति अपास्तम् । अनाश्रयं एकान्ताश्रयनिरासात्, तत एकान्तनिरासात्, अनुष्ठानं तपश्चरणादि एकान्तवादिनामिति शेषः । अभिममतव्याघातकृत् स्वर्गापवर्गफलनिराकरिष्णुः स्यात् । सदेकान्ते दोषं दर्शयन्नसदेकान्तस्य न्याय्यतामाशङ्कते पूर्वपक्षी - ननु चेत्यादिना । कर्मण इत्यादि षष्ठ्यन्तत्रयस्य मा भूत् इत्यनेनान्वयः । सर्वथा सतस्तदघटनादिति हेतु:, तदघटनाद् = जन्माघटनात्, सर्वथा सत्त्वं ह्याकाशादावुत्पत्त्यभावव्याप्यत्वेन दृष्टम्, ततस्तथात्वे उत्पत्तिर्न घटत इति भावः । कर्मविशेषात् अयत्याश्रमविहिततपश्चरणादिकर्मणः, तत्त्वज्ञानादेः= आत्मसाक्षात्कारादेः, आदिना मिथ्याज्ञानध्वंसपरिग्रहः, तत्त्वज्ञानमेवादिः कारणं तस्मादिति वा, वाकारो
=