________________
२२२
अष्टसहस्त्रीतात्पर्यविवरणम् ननु च सर्वथैकान्तवादिनामपि कुशलाकुशलस्य कर्मणः परलोकस्य च प्रसिद्धेराप्तत्वोपपत्तेर्महत्त्वं किं नः स्तुतमित्याशङ्कायामिदमाहुः
कुशलाकुशलं कर्म परलोकश्च न क्वचित् । एकान्तग्रहरक्तेषु नाथ ! स्वपरवरिषु ॥८॥
कायवाङ्मन:क्रिया कर्म, त्रिविधो योग आस्रवः । तद् द्विविधं कुशलाकुशलभेदात् कायवाङ्मनःकर्म योगः । स आस्रवः । शुभः पुण्यस्याऽशुभः पापस्य [तत्त्वार्थसूत्रम् ६.१,२,३] इति वचनात्, प्रेत्यभावः परलोकः । तद्धेतुर्वा धर्मोऽधर्मश्च, कारणे कार्योपचारात् । चशब्दान्निःश्रेयसादिपरिग्रहः । एतत्सर्वमेकान्तग्रहरक्तेष्वनित्यैकान्ताद्यभिनिवेशपरवशीकृतेषु मध्ये न क्वचित्सम्भवति, तेषां स्ववैरित्वात् तत्त्वोपप्लववादिवत् । स्ववैरिणस्ते, परवैरित्वात्तद्वत् । किं पुनः स्वं को वा पर: ? पुण्यं पापं च कर्म तत्फलं कुशलमकुशलं च स्वं, तत्सम्बन्धः परलोकादिश्च, तस्य स्वयमेकान्तवादिभिरिष्टत्वात् । परः पुनरनेकान्तः, तस्य तैरनिष्टत्वात् । तद्वैरित्वं तु तेषां तत्प्रतिषेधाभिधानात् । तत्स्ववैरित्वं साधयति, यस्मात्
(भा०) कर्मफलसम्बन्धपरलोकादिकमेकान्तवादिनां प्रायेणेष्टं तदनेकान्तप्रतिषेधेन बाध्यते ।
[शून्यवाद्यद्वैतवादिनोः परलोकादिव्यवस्था नास्ति ।] ननु च शून्यवादिभिरद्वैतावलम्बिभिश्च तस्यानिष्टत्वात्कथं सर्वेषामेकान्तवादिनां तदिष्टमिति चेत्, न तैरपि संवृत्या प्रायेणेष्टत्वात् । कथं पुनरनेकान्तप्रतिषेधेन तद् बाध्यते इति चेत्, क्रमाक्रमयोः प्रतिषेधात्, तयोरनेकान्तेन व्याप्तत्वात् तत्प्रतिषेधेन तत्प्रतिषेधसिद्धेः । क्रमाक्रमप्रतिषेधे चार्थक्रियाप्रतिषेधः, तस्यास्ताभ्यां व्याप्तत्वात् । अर्थक्रियाप्रतिषेधे च कर्मादिकं विरुध्यते, तस्य तया व्याप्तत्वात् । यदि
- अष्टसहस्रीतात्पर्यविवरणम्
संवत्येति अविद्ययेत्यर्थः । सा च व्यवहारवादिनां वेदान्तिनां मतेऽनिर्वचनीयं कर्मोप