________________
प्रथमो भागः [परि० १-का० ७]
२१९ त्वापायापत्तेः, अन्यथानुपपन्नत्वस्यैव तथा हेतुलक्षणत्वसिद्धेः, तस्यैव समर्थनरूपत्वात्, तद्भावे एव हेतोः प्रयोजकत्वदर्शनात् पक्षधर्मत्वादिप्रयोगो वादिनोऽसाधनाङ्गवचनस्य निग्रहस्थानत्वप्रसक्तेः । प्रतिपाद्यानुरोधतः पक्षधर्मत्वादिवचनान्न निग्रहप्राप्तिरिति चेत्, तथा निगमनादिवचनादपि सा मा भूत्, सर्वथातिशयासत्त्वात् । यदि पुनरयं निर्बन्धः प्रतिपाद्यानुरोधतोऽप्यतिरिक्तवचनमसाधनाङ्गवचनं निग्रहस्थानमिति तदा
(भा०) सत्त्वमात्रेण नश्वरत्वसिद्धावुत्पत्तिमत्त्वकृतकत्वादिवचनमतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानन्तरीयकत्वादिषु च कप्रत्ययातिरेकादसाधनाङ्गवचनं पराजयाय प्रभवेत् । क्वचित्पक्षधर्मत्वप्रदर्शनं, संश्च शब्द इत्यविगानात् ।
यस्य निरुपाधि सत्त्वं प्रसिद्धं तं प्रति शुद्धः स्वभावहेतुः प्रयुज्यते, नश्वरः शब्दः सत्त्वादिति । यस्य त्वनान्तरभूतविशेषणं सत्त्वं प्रसिद्धं तं प्रति सोऽनर्थान्तरभूतविशेषण एवोत्पत्तिमत्त्वादिति । यस्य पुनरर्थान्तरभूतविशेषणं सत्त्वं संप्रसिद्धं तं प्रत्यर्थान्तरभूतविशेषण एव कृतकत्वादिति । 'अपेक्षितपरव्यापारो हि भावः कृतक इति वचनात् [न्या० ३.१२] । तथा कृतकत्वात्प्रयत्नानन्तरीयकत्वादित्यादिषु च स्वार्थिकस्य कप्रत्ययस्याभिधानमपि तादृशशब्दप्रसिद्ध्यनुसारिणं प्रति नातिरिक्तमुच्यते, अन्यथाप्रयोगे तदपरितोषात् । तथा च यत्सत्तत्सर्वं क्षणिकं यथा घट इतीयता शब्देऽप्यविगानेन सत्त्वप्रतिपत्तावपि संश्च शब्द इति पक्षधर्मप्रदर्शनं नातिरिक्तवचनं, तदन्तरेण तत्प्रतिपत्तुमशक्तं प्रति तथा वचनाच्छक्तं प्रति तदवचनात्, विदुषां वाच्यो हेतुरेव हि केवलः इति [ ] वचनान्न पराजयाय कस्यचित्प्रभवेत् इति वदन्तः सौगताः प्रतिपाद्यानुरोधतः साधर्म्यवचनेऽपि वैधर्म्यवचनं
अष्टसहस्रीतात्पर्यविवरणम् धिकनिग्रहस्थानत्वेन गणनादित्याशयः । प्रतिपाद्यानुरोधतोऽपीति गौरवेणोक्तविशेषणदानमनिच्छन्त इति भावः । किमपि महाद्भुतमिति शब्दप्रसिद्धिपरितोषप्रतिपाद्याशयानुरोधादिप्रयोजनवशात् कृतकत्वादित्यादौ कप्रत्ययोच्चारे सत्त्वमात्रेण नश्वरत्वसिद्धावप्युत्पत्तिमत्त्वकृतकत्वादिहेत्वादरे चाधिकनिग्रहस्थानममन्यमानाः अन्यतरेण सिद्धौ दृष्टान्तान्तरपक्षादिवचने च तदिच्छन्तो भवन्त्येव हि परीक्षकाणामाश्चर्यकल्पतरव इति भावः । एतेन पर्वतो वह्नि