________________
२२०
अष्टसहस्त्रीतात्पर्यविवरणम् तद्वचनेऽपि च साधर्म्यवचनं पक्षादिवचनं वा नेच्छन्तीति किमपि महाद्भुतम् । तथा तदिष्टौ वा तद्वचनं निग्रहाधिकरणमित्ययुक्तमेव व्यवतिष्ठते । किञ्च क्वचित्पक्षधर्मत्वप्रदर्शनं संश्च शब्द इत्यविगानात् ।
(भा०) त्रिलक्षणवचनसमर्थनं च असाधनाङ्गवचनमपजयप्राप्तिरिति व्याहतं ।
संश्च शब्द इति वचनमन्तरेणापि शब्दे सत्त्वप्रतीतेस्तस्य निग्रहस्थानत्वप्रसङ्गात् । प्रतिज्ञावचनवदसाधनाङ्गत्वात्तस्यानिग्रहस्थानत्वे वा सङ्गरवचनादेरप्यपजयप्राप्तिविरोधात्पक्षधर्मप्रदर्शनमसाधनाङ्गवचनादपजयप्राप्त्या व्याहतमेव । त्रिलक्षणवचनसमर्थनं च, तदन्तरेणापि त्रिलक्षणवचनस्य साधनाङ्गत्वसिद्धौ प्रतिज्ञादिवचनस्य साधनाङ्गत्वसिद्धेरन्यथा तस्य प्रतिज्ञादिवचनवदपजयप्राप्तिनिबन्धनत्वप्रसक्तेः । ततस्तव्याहति परिजिहीर्षता गम्यमानस्यापि वचनं नासाधनाङ्गवचनं वादिनो निग्रहाधिकरणमिति प्रतिपत्तव्यम् ।
नन्वेवमप्रस्तुतस्यापि नाटकादिघोषणस्य द्वादशलक्षणप्ररूपणस्य वा निग्रहाधिकरणत्वं न स्यादिति
(भा०) तथान्यस्यापि प्रस्तुतेतरस्य वादिनोक्तावितरस्य स्वपक्षमसाधयतो विजयासम्भवान्निग्रहस्थानमयुक्तम् ।
स्वपक्षं साधयतस्तु तत्सिद्ध्यैव विजयसम्भवादितरस्य पराजयप्राप्ते - प्रस्तुतादिवचनं निग्रहस्थानम्, (भा०) साधनाङ्गस्यावचनं
- अष्टसहस्त्रीतात्पर्यविवरणम् मान् धूमवत्त्वादिति हेतुप्रयोगो न विधेयः किन्तु धूमादित्येवेति नव्यचातुर्यम् अपास्तम् । यथाशब्दपरितोषमुभयोपपत्तेर्भावप्रत्ययार्थसम्बन्धपक्षे हेत्वन्तरभावाच्च, न च हेत्वन्तरयोगेऽर्थाधिक्यमपीत्युपपादितमधस्तात्, नापि नीलधूमादित्यत्र व्यर्थविशेषणत्ववद्भूमादित्यस्य स्थाने धूमप्रागभावादिति प्रयोगे व्यर्थविशेष्यत्वमपि दूषणमभ्युपयन्ति तान्त्रिका इति दिग् । तदिष्टौ समर्थनाभ्युपगमे, तद्वचनं निगमनादिवचनम्, एवं असाधनाङ्गवचनस्य निग्रहाधिकरणत्वाभावे, द्वादशलक्षणप्ररूपणस्य इन्द्रियपञ्चकविषयपञ्चकमानसधर्मायतनरूपद्वादशायतनोपन्यासस्य, तत्सिद्धयैव स्वपक्षसिद्धयैव, अनेन=स्वपक्षसिद्ध्यसिद्धयोरेव