________________
२१८
अष्टसहस्त्रीतात्पर्यविवरणम् अत्रापि सर्वमेवंविधमसद्व्यवहारविषयः इति व्याप्तिः कस्यचिदसतोऽभ्युपगमेऽन्यस्य तल्लक्षणाविशेषात् । न ह्येवंविधस्यासत्त्वानभ्युपगमेऽन्यत्र तस्य योगः । न ह्येवंविधस्य सतः सत्स्वन्येषूपलम्भकारणेष्वनुपलब्धिः । अनुपलभ्यमानं त्वीदृशं नास्तीत्येतावन्मात्रनिमित्तोऽयमसद्व्यवहारः, अन्यस्य तन्निमित्तस्याभावादिति । तच्चैवं त्रिविधस्य हेतोः समर्थनं न रूपान्तरं, विपक्षव्यावृत्तिरूपत्वात्, तृतीयस्यैव रूपस्यासपक्षासत्त्वलक्षणस्यैवं प्रतिपादनात् । तदवचने साधनाङ्गस्य त्रिरूपलिङ्गस्यावचनादसाधनाङ्गवचनं निग्रहाधिकरणं प्रसज्येत । निगमनादेस्तु हेतुरूपातिरिक्तत्वादभिधानमनर्थकं, त्रिरूपहेतुना साध्यार्थप्रतिपत्तेविहितत्वात् । ततो निगमनादीनतिशेते एव समर्थनमिति ।
[जैनाचार्या अन्यथानुपपन्नस्यैव बौद्धस्य हेतुलक्षणत्वं साधयन्ति] तदेतदपि स्वदर्शनानुरागमात्रं सौगतस्य, निगमनादेरपि साधनावयवत्वात्, प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति [त्या० सू०] परैरभिधानात्, निगमनस्योपनयस्य वा सङ्गरस्येवावचने न्यूनाख्यस्य निग्रहस्थानस्य प्रसक्तेः, हीनमन्यतमेनापि न्यूनम् इति वचनात् [न्या०सू०५.२.१२] । यदि पुनः साधनावयवत्वेऽपि निगमनादेर्वचनमयुक्तं, हेत्वादिनैवार्थप्रत्यायनादिति मतं तदा समर्थनस्य हेतुरूपत्वेऽपि निर्दोषहेतुप्रयोगादेव साध्यप्रसिद्धेस्तदभिधानमनर्थकं कथं न भवेत् ? यतः समर्थनं निगमनादीनतिशयीत ? । हेतोविपक्षव्यावृत्तिसाधनलक्षणस्य समर्थनस्यावचने रूपान्तरसत्त्वेऽपि गमकत्वासम्भवान्निगमनाद्यवचनेऽपि गमकत्वोपपत्तेः समर्थनं निगमनादीनशयीतेति चेत्, हन्त हतोऽसि, पक्षधर्मत्वसपक्षसत्त्वयोर्हेतुरूप
- अष्टसहस्त्रीतात्पर्यविवरणम् लिङ्गेऽनुपलब्धिलक्षणे सति संशयोऽसद्व्यवहारविषयत्वस्य भवति । अभावप्रत्यक्षजनकत्वेनाभिमताया योग्यानुपलब्धेरेवासद्व्यवहारविषयत्वनिश्चायकत्वादिति भावः । एवंविधस्य उपलब्धिलक्षणप्राप्तस्य, सतोऽनुपलभ्यमानस्य, अन्यत्र=उक्तातिरिक्तस्थले, तस्य=असद्व्यवहारविषयत्वस्य, असपक्षासत्त्वलक्षणस्य=विपक्षव्यावृत्तिलक्षणस्य, तदवचने =समर्थनावचने, सङ्गरस्येव= प्रतिज्ञाया इव, हेतुरूपत्वापायापत्तेरिति यद्व्यतिरेकेऽनुमितिजनकतावच्छेदकावच्छिन्नहेतुज्ञानव्यतिरेकस्तस्यैव हेतुरूपत्वेन विपक्षव्यावृत्ततया हेत्वभिधानरूपसमर्थनस्यैव हेतुरूपत्वसिद्धरित्यर्थः । तदाह-अन्यथानुपपन्नत्वस्यैवेत्यादि । प्रतिपाद्यानुरोधत इति प्रतिपाद्याशयाननुरोध्यसाधनाङ्गवचनस्यैवा