________________
२१४
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिज्ञाविषये एवेति चेद्, गम्यमानस्य हेत्वादेः समर्थनमस्तु । गम्यमानस्यापि हेत्वादेर्मन्दप्रतिपत्त्यर्थं वचनमिति चेत्, तथा सन्धावचने कोऽपरितोषः ? [जैनाचार्येण कथितं समर्थनमपि वचनाधिक्यं नाम दूषणं भविष्यति न हि बौद्धस्य समर्थनस्य
समर्थनं कृत्वा तद्दोषं न मन्यते ।] स्यान्मतं, समर्थनं नाम हेतोः साध्येन व्याप्ति प्रसाध्य धर्मिणि भावसाधनम् । यथा यत्सत् कृतकं वा तत्सर्वमनित्यं यथा घटादिः, सन् कृतको वा शब्दः, यश्चैवं स सर्वो नश्वरो यथा घटादिरिति वा, प्रयोगक्रमनियमाभावादिष्टार्थसिद्धरुभयत्राविशेषात्, प्राक् सत्त्वं धर्मिणि प्रसाध्य साधनस्य पश्चादपि साध्येन व्याप्तिप्रसाधनस्याविरोधात् । व्याप्तिप्रसाधनं पुनर्विपर्यये बाधकप्रमाणोपदर्शनम । यदि पनः सर्वं सत्कतकं वा प्रतिक्षणविनाशि न स्यान्नित्ये क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । अर्थक्रियासामर्थ्यं सत्त्वलक्षणमतो व्यावृत्तमित्यसदेव तत्स्यात् । सर्वसामोपाख्याविरहलक्षणं हि निरुपाख्यमिति । एवं साधनस्य साध्यविपर्यये बाधकप्रमाणानुपदर्शने विरोधाभावादस्य विपक्षे नित्ये वृत्तेरदर्शनेऽपि सन् कृतको वा स्यान्नित्यश्चेत्यनिवृत्तिरेव शङ्कायाः । ततो व्यतिरेकस्य सन्देहादनैकान्तिको हेत्वाभासः स्यात् । न ह्यदर्शनमात्राद् व्यावृत्तिः, विप्रकृष्टेष्वर्थेष्वसर्वदर्शिनोऽदर्शनस्याभावासाधनात्, अर्वाग्दर्शनेन सतामपि केषाञ्चिदर्थानामदर्शनात् । बाधकं पुनः प्रमाणम् । यस्य क्रमयोगपद्याभ्यां न योगो, न तस्य क्वचित्सामर्थ्यम् । अस्ति चाक्षणिके सः, इति प्रवर्तमानमसामर्थ्यमसल्लक्षणमाकर्षति, तेन यत्सत्कृतकं वा तदनित्यमेवेति सिद्ध्यति । तावता च साधनधर्ममात्रान्वयः साध्यधर्मस्य स्वभावहेतुलक्षणं सिद्धं भवति । अत्राप्य
अष्टसहस्रीतात्पर्यविवरणम् समर्थनं नामेत्यादि ततो निगमनादीनतिशेत एव समर्थनमिति दूरेणान्वयः । साध्येनेत्यादि साध्येन सह व्याप्तिमत्तया प्रदर्शितस्य हेतोः, धर्मिणि साधनं धर्मिणि साधितस्य हेतोः साध्येन सह व्याप्तिमत्ताप्रदर्शनमित्यत्र विना पौर्वापर्यं न कश्चिद्विशेषः, सः=क्रमयोगपद्याभावः, तावता=विपर्यये बाधकप्रमाणोपदर्शनेन, साधनधर्ममात्रान्वयः=यावत्साधनाश्रयाश्रितत्वं, अदर्शनमप्रमाणम् अदर्शनमात्रं क्षणिकत्वाभावस्य न
१. भावसाधनमिति अष्टसहस्रीसम्मतः पाठः ।