________________
प्रथमो भागः [परि. १-का. ७]
२१५ दर्शनमप्रमाणं, यतः क्रमयोगपद्यायोगस्यैवासामर्थ्येन व्याप्त्यसिद्धेः पूर्वस्यापि हेतोः सत्त्वादेर्न व्याप्तिसिद्धिः । पुनरिहापि साधनोपगमेऽनवस्थाप्रसङ्ग इति न चोद्यम्, इष्टस्याभावसाधनस्यादर्शनस्य प्रमाणत्वाप्रतिषेधात् । यददर्शनं विपर्ययं साधयति हेतोः साध्यविपर्यये तदपि विरुद्धप्रत्युपस्थानाद् बाधकं प्रमाणमुच्यते । एवं हि स हेतुः साध्याभावेऽसन् सिद्धयेद्यदि तत्र प्रमाणवता स्वविरुद्धेन बाध्येत । अन्यथा तत्रास्य बाधकासिद्धौ संशयो दुनिवारः । न च सर्वानुपलब्धिर्भावस्य बाधिका, दृश्यानुपलब्धेरेव तद्बाधकत्वात् । तत्र सामर्थ्य क्रमाक्रमयोगेन व्याप्तं सिद्धं, प्रकारान्तरासम्भवात् । तेन व्यापकधर्मानुपलब्धिरक्षणिके सामर्थ्य बाधत इति क्रमयोगपद्यायोगस्य सामर्थ्याभावेन व्याप्तिसिद्धे नवस्थाप्रसङ्ग इति स्वभावहेतोः समर्थनम् । कार्यहेतोरपि, यत्कार्यं लिङ्गं कारणसाधनायोपादीयते तस्य तेन कार्यकारणभावप्रदर्शनं प्रमाणाभ्याम् । यथेदमस्मिन् सति भवति सत्स्वपि तदन्येषु समर्थेषु तद्धेतुषु, तदभावे न भवतीति । एवं ह्यस्यासन्दिग्धं तत्कार्यत्वं समर्थितं
- अष्टसहस्त्रीतात्पर्यविवरणम् साधकमित्यर्थः । अस्यैव अयोगस्यैव । तेनेति तेन कारणेन, अर्थस्य क्रमयोगपद्यलक्षणव्यापकधर्मानुपलम्भो नित्ये सत्त्वं बाधत इति सत्त्वाभावेन क्रमयोगपद्याभावस्य व्याप्तिः सिद्ध्यति बाधकप्रमाणेन च स्वाभ्युपगमबाधादिना न विपर्ययशङ्केति नानुमानान्तरापेक्षयानवस्थेति भावः । प्रमाणाभ्यां प्रत्यक्षानुपलम्भाभ्याम् ।
॥ 'प्रत्येकान्वयव्यतिरेक ग्रहस्य प्रत्येक कारणताग्रहप्रयोजकत्ववादः ॥
तद्धेतष्विति । नन प्रकतहेतत्वग्रहे स्वहेतत्वग्राहकापेक्षायामात्माश्रयोऽन्यहेतत्वग्राहकापेक्षायामन्योन्याश्रयादिकमिति तद्धेतुष्वित्ययुक्तमभिधानमिति चेत्, न, समूहान्वयव्यतिरेकाभ्यां समूहे कारणत्वग्रहे तदितरगृहीततत्कार्यकारणताकसमूहसत्त्वे यद्व्यतिरेकेऽवश्यं कार्यव्यतिरेकस्तावत्समूहसत्त्वे तत्सत्त्वे चावश्यं तत्कार्यसत्त्वमित्यन्वयव्यतिरेकयोर्ग्रहस्य विशिष्य तत्कारणत्वग्राहकत्वे दोषाभावात् । यत्त स्वस्वव्याप्याभिन्नास यावतीषु व्यक्तिले सतीषु सव्यापारयदवच्छिन्नाधिकरणक्षणोत्तरक्षणे यदवच्छिन्नाधिकरणत्वं तावतीषु व्यक्तिष सतीष्वेव सव्यापारयदवच्छिन्नानधिकरणक्षणोत्तरक्षणे यदवच्छिन्नानधिकरणत्वं तदवच्छिन्नं प्रति तदेव जनकत्वम्, आकाशाभावकाले रासभादेर्घटादावुभयसत्त्वात् सतीष्वेवेत्यन्तम्, इत्थं च यावतां सत्त्वे रासभाधिकरणक्षणोत्तरक्षणे घटसत्त्वं तावतां सत्त्वे तं विना घटासत्त्वं
१. अष्टसहस्रीस्थितस्य क्रमयोगपद्यायोगस्यैवेति पाठस्येदं प्रतीकमिति प्रतिभाति ।