________________
२१२
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिज्ञोदाहरणादिवचनमनर्थकमपजयाय प्रकल्प्यते, तद्विघाताहेतुत्वात्ततः प्रतिपक्षासिद्धेः, प्रतिपाद्याशयानुरोधतस्तत्प्रयोगात्तत्प्रतिपत्तिविशेषस्य प्रयोजनस्य सद्भावात् । नापि हेतोविरुद्धतोद्भावनादेव प्रतिवादिनः स्वपक्षसिद्धौ सत्यामपि दोषान्तरानुद्भावनं तस्य पराजयाय प्रकल्प्यते, तत एव । एतेन स्वपक्षसिद्धौ कृतायामपि परपक्षनिराकरणम्, तस्मिन्वा स्वपक्षसाधनाभिधानं न वादिप्रतिवादिनोर्जयप्राप्तिप्रतिबन्धकमिति प्रतिपादितं बोद्धव्यम् । तदेवं साधर्म्यवैधर्म्ययोरन्यतरेणार्थगतौ तदुभयवचनं वादिनो निग्रहाधिकरणमित्ययुक्तं च व्यवस्थितम् ।।
[बौद्धो ब्रूते वादकाले प्रतिज्ञाप्रयोगो निग्रहस्थानं जैनाचार्यास्तत्कथनं निराकुर्वन्ति] प्रतिज्ञादिवचनं निग्रहस्थानमित्येतत्कथमयुक्तम्, इति चेत्, इच्यते(भा०) प्रतिज्ञानुपयोगे शास्त्रादिष्वपि नाभिधीयेत, विशेषाभावात् ।
न हि शास्त्रे प्रतिज्ञा नाभिधीयते एव अनियतकथायां वा, अग्निरत्र धूमात्, वृक्षोऽयं शिशपात्वादित्यादिवचनानां शास्त्रे दर्शनात्, विरुद्धोऽयं हेतुरसिद्धोऽयमित्यादिप्रतिज्ञावचनानामनियतकथायां प्रयोगात् । परानुग्रहप्रवृत्तानां शास्त्रकाराणां प्रतिपाद्यावबोधनाधीनधियां शास्त्रादौ प्रतिज्ञाप्रयोगो युक्तिमानेव, उपयोगित्वात्तस्येति चेत्, वादेऽपि सोऽस्तु, तत्रापि तेषां तादृशत्वात्, वादेऽपि विजिगीषुप्रतिपादनायाचार्याणां प्रवृत्तेः । नियतकथायां प्रतिज्ञाया न प्रयोगो युक्तः, तद्विषयस्यार्थाद् गम्यमानत्वान्निगमनादिवदिति चेत्, एवं शास्त्रादिष्वपि । न हि तत्र जिगीषवो न
अष्टसहस्रीतात्पर्यविवरणम्
नुकूलत्वात् । प्रतिपाद्येत्यादि व्याप्त्यभिधानमात्राद् यस्य न साध्यसिद्धिस्तं प्रति प्रतिज्ञादिवचनमप्यदुष्टं पुरुषविशेषं प्रत्यसिद्धस्यैव ततः सिद्धेरित्थमेव प्रतिपाद्याशयनुरुद्धप्रतिपत्तिविशेषसिद्धये पक्षप्रतिपक्षपरिग्रहः कथायामदुष्ट इति भावः । अत एव पञ्चावयवप्रयोगेऽपि यस्य न कण्टकोद्धारं विना साध्यप्रतिपत्तिस्तं प्रति दशावयवप्रयोगोऽपि जीर्णनैयायिकैः स्वीक्रियत इति मन्तव्यम् । तत्रापि वादेऽपि तेषां शास्त्रकाराणाम्, तादृशत्वात्=प्रतिपाद्यावबोधनार्थव्यापृतत्वात्, तत्र शास्त्रादौ, जिगीषवो न हि न प्रतिपाद्या न बोधनीयाः किन्तु प्रतिपाद्या एव, चालनारूपव्याख्यानभेदे तत्र शिष्याणां विजिगीषुताया अपि सम्भवात, 'यथा यथा वामं वामेन वर्ते तथा तथा सत्रमर्थं तदभयं वा