________________
प्रथमो भागः [परि०१-का. ७]
२११ नन्वेवं साधनाभासानुद्भावनात्तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्प्येत ? यदि पुनः साधनाभासं वचनाधिक्यं चोद्भावयन्प्रतिवादी जयतीति मतं, तदास्य महती द्विष्टकामिता, साधर्म्यवचनादेवार्थगतौ वैधर्म्यवचनमनर्थकत्वाद् द्विष्ट्वा साधनाभासोद्भावनादेव परस्य न्यक्कारसिद्धौ तद्वचनाधिक्योद्भावनस्यानर्थकस्यापि कामितत्वात् । अथ न वचनाधिक्यमानं द्विष्यते, अर्थादापन्नस्य स्वशब्देनाभिधानस्य द्विष्टत्वादिति मतं तदपि न सङ्गतं, निगमनवचनदोषस्य प्रतिज्ञावचनदोषोद्भावनाद् गतस्यानुद्भावनप्रसङ्गात् । प्रतिज्ञायाः पुनर्वचनं हि निगमनम । तच्च प्रतिज्ञानवचनस्य दष्टत्वप्रतिपत्तौ दृष्टं सामर्थ्यात्प्रतीयते एव । अथार्थादापन्नस्यापि निगमनवचनदुष्टत्वस्योद्भावनमदोषोद्भावनभयादभिमन्यते, तर्हि साधर्म्यवचनाद्वैधर्म्यस्यार्थायातस्याप्यसाधनाङ्गवचनभयादभिधानं मन्यतां, विशेषाभावात् । न हि साधर्म्यमेव वैधर्म्यमेव वा साधनस्याङ्ग, पक्षधर्मत्ववत्तदुभयस्यापि साधनाङ्गत्वात् साधनस्य त्रिरूपत्वप्रतिज्ञानात् । ततो न ज्ञानाज्ञानमात्रनिबन्धनौ जयपराजयौ शक्यव्यवस्थौ, यथोदितदोषोपनिपातात् । स्वपक्षसिद्धसिद्धिनिबन्धनौ तु तौ निरवद्यौ, पक्षप्रतिपक्षपरिग्रहवैयर्थ्याभावात् कस्यचित्कुतश्चित्स्वपक्षसिद्धौ सुस्थितायां परस्य पक्षसिद्धरसम्भवात् सकृत्तज्जयपराजययोरप्रसक्तेः । न हि वादिना साध्याविनाभावनियमलक्षणेन हेतुना स्वपक्षसिद्धौ विधातुं शक्यायामपि
अष्टसहस्त्रीतात्पर्यविवरणम्
तु साधनस्वरूपाज्ञानं तस्य तदव्याप्यत्वादिति भावः । द्विष्टमित्यनन्तरं यतस्त्वयाभ्युपगतं तत इति शेषः । अनर्थकस्यापीति अनिष्टसाधकत्वेन द्वेषविषयस्यापीत्यर्थः, वचनाधिक्यमात्रमिति मात्रपदेनोद्भावननिरास: । द्विष्यत इति तथा च द्विष्टोद्भावनेन पराजयः साध्यत इत्यर्थः । अदोषोद्भावनमिति एकसाधनस्य साधनान्तरादूषकत्वादिति भावः । भवान्= सौगतः । पक्षधर्मवदिति भावप्रधाननिर्देशात्पक्षधर्मत्ववदित्यर्थः । तदुभयस्यापीति सपक्षसत्त्वविपक्षव्यावृत्तिरूपसाधर्म्यवैधयॊभयस्यापीत्यर्थः । त्रिरूपत्वप्रतिज्ञानादिति अबाधितविषयत्वासत्प्रतिपक्षत्वयोः प्रमाणमात्रसाधारणत्वेन हेतुरूपत्वानभ्युपगमादित्यर्थः । सुस्थिताविति बहुव्रीहिणा सुस्थितायामित्यर्थः । अप्रसक्तेरिति वाद्युक्तहेतौ विरुद्धत्वाद्युद्भावन एव कृतार्थत्वाभिमाने ततो जयः स्वपरिगृहीतपक्षासिद्ध्या च पराजय इत्येवमुभयं स्यादित्यर्थः । प्रतिपत्तिविशेषप्रयोजनभेदात् पक्षप्रतिपक्षपरिग्रहावैयर्थ्य व्यतिरेकेण द्रढयितुमाह-न हीत्यादि । तद्विघाताहेतुत्वात् स्वपक्षसिद्धिप्रतिपक्षसिद्ध्यन