________________
२१०
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिवादिनोः कस्य जयः पराजयो वा स्यात् ? तदविशेषात् । न कस्यचिदिति चेत्, तर्हि साधनवादिनो वचनाधिक्यकारिणो यथा साधनसामर्थ्याज्ञानं तथा प्रतिवादिनोऽपि वचनाधिक्यदोषोद्भावनात् तस्य तद्दोषमात्रे ज्ञानसिद्धेः । न हि यो यद्दोषं वेत्ति स तद्गुणमपि, कुतश्चिन्मारणशक्तौ विदितायामपि विषद्रव्यस्य कुष्ठापनयनादिशक्तौ वेदनानुदयात् । ततो न जयः पराजयो वा स्यात् ।
स्यान्मतं-साधनवादिना साधु साधनं वक्तव्यं दूषणवादिना च तद्रूषणम् । तत्र वादिनः प्रतिवादिना सभायामसाधनाङ्गवचनस्योद्भावने साधु साधनाभिधानाज्ञानसिद्धेः पराजयः प्रतिवादिनस्तु तदूषणज्ञाननिर्णयाज्जयः स्यात् इति, तदप्यपेशलं, विकल्पानुपपत्तेः । स हि प्रतिवादी निर्दोषसाधनवादिनो वचनाधिक्यमुद्भावयेत्साधनाभासवादिनो वा ? प्रथमविकल्पे वादिनः कथं साधनस्वरूपाज्ञानम् ? तद्वचने इयत्ताज्ञानस्यैवाभावात् । द्वितीयविकल्पे तु न प्रतिवादिनो दूषणज्ञानमवतिष्ठते, साधनाभासस्यानुद्भावनात्तद्विज्ञानासिद्धेः । तद्वचनाधिक्यदोषस्य ज्ञानाद दषणज्ञोऽसाविति चेत. साधनाभासाज्ञानाददषणज्ञोऽपीति नैकान्ततो वादिनं जयेत्, तददोषोद्भावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः । अथ वचनाधिक्यदोषोद्भावनादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकमिति मन्यसे,
- अष्टसहस्त्रीतात्पर्यविवरणम् ह्ययं समीचीनसाध्यज्ञानवानयं चासभ्यज्ञानवानित्येतावत्सभ्योद्घोषणेन शृङ्गग्राहिकया जयपराजयव्यक्तिर्न भवतीति, न च क्वचित्तत् क्वचिदेतज्जयपराजयप्रयोजकम्, अननुगतस्याहेतुत्वात्, पक्षसिद्ध्यसिद्ध्योरनुगतयोरेव तत्त्वौचित्यादिति भावः । तद्दोषमात्रे ज्ञानसिद्धेरिति जयः पराजयो वा स्यादित्यनेन योगः, वादिनः पक्षसिद्ध्या जयो वचनाधिक्यप्रयुक्तसाधनसामर्थ्याज्ञानात्पराजयः, प्रतिवादिनश्च दोषज्ञानाज्जयो गुणाज्ञानाच्च पराजयः स्यादित्यर्थः । न जयः पराजयो वा स्यादिति परस्परविप्रतिषेधादित्यर्थः । समयबन्धविघटकत्वादधिकं पराजयाधिकरणमित्याशङ्कते-स्यान्मतमित्यादिना । समयबन्धेऽपि साधनतद्रूषणाभिधाने एवोपक्रान्ते न त्वधिकानधिकोद्भावने इति नायं पन्थाः प्रामाणिक इत्याशयवान् समाधत्ते तदप्यपेशलमित्यादिना । 'साधयेदिति साधनस्वरूपाज्ञानमिति शेषः । तद्वचन इति, वचनाधिक्यं वचनेयत्ताव्याप्यमिति तज्ज्ञानात्सैव सिद्धयतु न
१. उद्भावयेद् इति अष्टसहस्रीसम्मतः पाठः ।