________________
प्रथमो भागः [ परि० १ - का० ७]
जातुचिदस्वसंवेद्यत्वाप्रतीतेस्तथा वक्तुमशक्तेः, अन्यथा पुरुषस्य स्वसंवेद्यसुखादिसम्बन्धात्स्वसंवेद्यत्वं, न स्वत इति वदतो निवारयितुमशक्यत्वात्, चैतन्यविशेषेण हेतोर्व्यभिचारप्रतिपादनाच्च । न ततोऽचेतनत्वसिद्धिः सुखादीनाम् । न चैषां चेतनत्वसाधनेऽपसिद्धान्तः स्याद्वादिनां प्रसज्येत, चैतन्यजीवद्रव्यार्थादेशाच्चेतनत्वप्रसिद्धेः, सकलौपशमिकादिभावानां सुखज्ञानादिप्रतिनियतपर्यायार्थदेशादेव सुखादीनां ज्ञानदर्शनाभ्यामन्यत्ववचनात् ।
[बौद्धः सुखादिपर्यायान् ज्ञानात्मकान् एव कथयति तस्य निराकरणम्]
तथापि ज्ञानात्मकाः सुखादयो, ज्ञानाभिन्नहेतुजत्वाद्विज्ञानान्तरवदिति चेत्, सर्वथा विज्ञानाभिन्नहेतुजत्वासिद्धत्वात्, सुखादीनां सद्वेद्योदयादिनिमित्तत्वाद्विज्ञानस्य ज्ञानावरणान्तरायक्षयोपशमादिनिबन्धनत्वात् । कथञ्चिद्विज्ञानाभिन्नहेतुजत्वं तु रूपालोकादिनानैकान्तिकं, यथैव हि ततो विज्ञानस्योत्पत्तिस्तथा रूपालोकादिक्षणान्तरोत्पत्तिरपीति परैः स्वयमभिधानात् । तदेतेन यदभ्यधायि
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥
इति तदपास्तं, सुखादीनां विज्ञानरूपत्वासिद्धेः ।
२०१
[प्रमाणवार्तिक- २.२५१]
सुखमाह्लादनाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याद्यूनः कान्तासमागमे ॥ [
]
इति वचनाद् तद्रूपाः सुखादय इति । अतद्रूपाणां तद्रूपोपादानत्वे सर्वस्य
अष्टसहस्त्रीतात्पर्यविवरणम्
अस्वसंवेद्यत्वाप्रतीतेरिति सुखादीनामिति सम्बन्धः । चैतन्यविशेषेणेति अनुभवेनेत्यर्थः तस्योत्पत्तिमत्त्वाच्चैतन्यलक्षणत्वाच्च । चैतन्यजीवद्रव्यार्थादेशादिति चैतन्याभिन्नजीवद्रव्याभिन्नत्वेनार्पणादित्यर्थः । न चैवं ज्ञानमात्मैवात्मा तु ज्ञानद्वारा ज्ञानम्, अन्यद्वारा त्वन्यद्' इति वचनात् ज्ञानभिन्नसुखाद्यभिन्नजीवद्रव्याभिन्नत्वेनार्पणाद् ज्ञानमप्यज्ञानं स्यादिति शङ्कनीयम् । ज्ञानाभिन्नत्वेनार्पितस्य परम्परयापि ज्ञानेऽभेदार्पणानौचित्यात् परमभावग्राहकनयेन ज्ञानाभिन्नत्वस्यैवात्मनि प्रसिद्धेश्च । अतद्रूपाणामित्याद्यभिधानं सुखादीनां विज्ञानाभिन्नहेतुजत्वं यदुच्यते सौगतेन तत्किमुपादानापेक्षयोत सहकार्यपेक्षयेति विकल्पद्वयं